________________
(२.२१७-२१७)
नीवरणप्पहानकथा
नदीकुञ्जन्तिपि वदन्ति । तत्थ हि रजतपट्टसदिसा वालिका होति, मत्थके मणिवितानं विय वनगहणं, मणिखन्धसदिसं उदकं सन्दति । एवरूपं कन्दरं ओरुव्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकगं होति । गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरे, एकस्मिंयेव वा उमग्गसदिसं महाविवरं सुसानलक्खणं विसुद्धिमग्गे वृत्तं । वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति तेनेवाह - “वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन 'न्तिआदि । अब्भोकासन्ति अच्छन्नं । आकङ्क्षमानो पनेत्थ चीवरकुटिं कत्वा वसति । पलालपुञ्जन्ति पलालरासि । महापलालपुञ्जतो हि पलालं निक्कड्डित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्भादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति । तं सन्धायेतं वृत्तं ।
पच्छाभत्तन्ति भत्तस्स पच्छतो ।
पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो । पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं। आभुजित्वाति बन्धित्वा । उजुं कायं पणिधायाति उपरिमं सरीरं उजुं ठपेत्वा अट्ठारस पिट्ठिकण्टकट्ठिके कोटिया कोटिं पटिपादेत्वा । एवहि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति । अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता नुप्पज्जन्ति । तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं वेपुल्लं उपगच्छति । परिमुख सतिं उपट्टपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा । मुखसमीपे वा कत्वाति अत्थो । तेनेव विभङ्गे वुत्तं – “अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा तेन वुच्चति परिमुखं सतिं उपट्टपेत्वा "ति (विभं० ५३७) । अथवा परीति परिग्गहट्टो । मुखन्ति निय्यानट्ठो। सतीति उपट्ठानट्ठो । तेन वुच्चति - " परिमुखं सति न्ति । एवं पटिसम्भिदायं वृत्तनयेनपेत्थ अत्थो दट्ठब्बो । तत्रायं सङ्क्षेपो – “परिग्गहितनिय्यानसतिं कत्वा'ति ।
Jain Education International
१७१
२१७. अभिज्झं लोकेति एत्थ लुज्जनपलुज्जनट्टेन पञ्चुपादानक्खन्धा लोको, तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थत्थो । विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनात अत्थो । अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति । यथा तं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हति एवं करोतीति अत्थो । ब्यापादपदोसं पहायाति आदी सुपि एसेव नयो । ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पुरिमपकतिं विजही ब्यापादो । विकारापत्तिया पदुस्सति परं वा पदूसेति विनासेतीति पदोसो । उभयमेतं
171
For Private & Personal Use Only
www.jainelibrary.org