________________
१७०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१६-२१६)
“किं एवरूपस्स पापभिक्खुनो अरञवासेना"ति भेरवसई सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति | "असको भिक्ख अरनं पविसित्वा इदञ्चिदञ्च पापकम्म अकासीति अयसो पत्थरति । यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्जवासो इज्झति । सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीति उप्पादेत्वा तं खयवयतो सम्मसन्तो अरियभूमि ओक्कमति। अरजे अधिवत्था देवता अत्तमना वण्णं भणन्ति । इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति ।
तत्थ विवित्तन्ति सुझं, अप्पसदं, अप्पनिग्घोसन्ति अत्थो । एतदेव हि सन्धाय विभङ्गे- “विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहढेहि पब्बजितेहि । तेन तं विवित्त"न्ति वुत्तं । सेति चेव आसति च एत्थाति सेनासनं मञ्चपीठादीनमेतं अधिवचनं । तेनाह - "सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि, भिसिपि, बिम्बोहनम्पि, विहारोपि, अड्डयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि लेणम्पि, वेळुगुम्बोपि, रुक्खमूलम्पि, मण्डपोपि, सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन"न्ति (विभं० ५२७) ।
अपि च - “विहारो अड्डयोगो पासादो हम्मियं गुहा''ति इदं विहारसेनासनं नाम । "मञ्चो पीठं भिसि बिम्बोहन"न्ति इदं मञ्चपीठसेनासनं नाम । “चिमिलिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो''ति इदं सन्थतसेनासनं नाम । “यत्थ वा पन भिक्खू पटिक्कमन्ती''ति इदं ओकाससेनासनं नामाति । एवं चतुब्बिधं सेनासनं होति, तं सब्बं सेनासनग्गहणेन सङ्गहितमेव ।
___ इध पनस्स सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकसेनासनं दस्सेन्तो अरशं रुक्खमूलन्तिआदिमाह । तत्थ अरञ्जन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्जन्ति । इदं भिक्खुनीनं वसेन आगतं । “आरञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम''न्ति (पारा० ६५४) इदं पन इमस्स भिक्खुनो अनुरूपं । तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तं । रुक्खमूलन्ति यं किञ्चि सन्दच्छायं विवित्तरुक्खमूलं । पब्बतन्ति सेलं । तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति । कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतपदेसं । यं नदीतुम्बन्तिपि,
170
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org