________________
१७२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१८-२२१-२२२)
कोधस्सेवाधिवचनं । थिनं चित्तगेलनं । मिद्धं चेतसिकगेलखं, थिनञ्च मिद्धञ्च थिनमिद्धं । आलोकसञीति रत्तिम्पि दिवादिट्ठालोकसञ्जाननसमत्थाय विगतनीवरणाय परिसुद्धाय सञ्जाय समन्नागतो। सतो सम्पजानोति सतिया च आणेन च समन्नागतो। इदं उभयं आलोकसञ्जाय उपकारत्ता वुत्तं । उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं । तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो । “कथमिदं कथमिद"न्ति एवं नप्पवत्ततीति अकथंकथी। कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु । “इमे नु खो कुसला कथमिमे कुसला''ति एवं न विचिकिच्छति । न कङ्घतीति अत्थो । अयमेत्थ सङ्केपो । इमेसु पन नीवरणेसु वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं ।
___२१८. या पनायं सेय्यथापि महाराजाति उपमा वुत्ता । तत्थ इणं आदायाति वड्डिया धनं गहेत्वा । व्यन्तिं करेय्याति विगतन्तं करेय्य, यथा तेसं काकणिकमत्तोपि परियन्तो नाम नावसिस्सति, एवं करेय्य; सब्बसो पटिनिय्यातेय्याति अत्थो । ततो निदानन्ति आणण्यनिदानं । सो हि “अणणोम्ही'ति आवज्जन्तो बलवपामोज्जं लभति, सोमनस्सं अधिगच्छति, तेन वुत्तं - "लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स"न्ति ।
२१९. विसभागवेदनुष्पत्तिया ककचेनेव चतुइरियापथं छिन्दन्तो आबाधतीति आबाधो, स्वास्स अत्थीति आबाधिको। तं समुट्ठानेन दुक्खेन दुक्खितो। अधिमत्तगिलानोति बाळहगिलानो । नच्छादेय्याति अधिमत्तब्याधिपरेतताय न रुच्चेय्य । बलमत्ताति बलमेव, बलञ्चस्स काये न भवेय्याति अत्थो । ततोनिदानन्ति आरोग्यनिदानं । तस्स हि"अरोगोम्ही"ति आवज्जयतो तदुभयं होति । तेन वुत्तं - "लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स"न्ति ।
२२०. न चस्स किञ्चि भोगानं वयोति काकणिकमत्तम्पि भोगानं वयो न भवेय्य । ततोनिदानन्ति बन्धनामोक्खनिदानं । सेसं वुत्तनयेनेव सब्बपदेसु योजेतब्बं ।
२२१-२२२. अनत्ताधीनोति न अत्तनि अधीनो, अत्तनो रुचिया किञ्चि कातुं न लभति । पराधीनोति परेसु अधीनो परस्सेव रुचिया वत्तति । न येन कामं गमोति येन दिसाभागेनस्स गन्तुकामता होति, इच्छा उप्पज्जति गमनाय, तेन गन्तुं न लभति । दासब्याति दासभावा । भुजिस्सोति अत्तनो सन्तको । ततोनिदानन्ति भुजिस्सनिदानं ।
172
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org