________________
१६४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१४-२१४)
एकग्गं होति, अझे च रोगा उप्पज्जन्ति | करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो । तस्स वसेन सात्थकसम्पजनं वेदितब्बं ।
अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्डति, जीवितन्तरायो होति, पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं तस्स वसेन सप्पायसम्पजझं। कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजनं वेदितब्बं ।
अब्भन्तरे अत्ता नाम उच्चारपस्सावकम्मं करोन्तो नत्थि, चित्तकिरियवायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति । यथा वा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति । यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति। एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति। सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति, न परस्स, केवलं सरीरनिस्सन्दोव होति । यथा किं ? यथा उदकतुम्बतो पुराणुदकं छड्डेन्तस्स नेव तं अत्तनो होति, न परेसं; केवलं पटिजग्गनमत्तमेव होति; एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजनं वेदितब्बं ।
___गतादीसु गतेति गमने । ठितेति ठाने । निसिनेति निसज्जाय। सुत्तेति सयने । जागरितेति जागरणे । भासितेति कथने । तुण्हीभावेति अकथने । “गच्छन्तो वा गच्छामीति पजानाति, ठितो वा ठितोम्हीति पजानाति, निसिन्नो वा निसिन्नोम्हीति पजानाति, सयानो वा सयानोम्हीति पजानाती"ति इमस्मिहि सुत्ते अद्धानइरियापथा कथिता | “अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते पसारिते"ति इमस्मिं मज्झिमा । “गते ठिते निसिन्ने सुत्ते जागरिते "ति इध पन खुद्दकचुण्णियइरियापथा कथिता। तस्मा तेसुपि वुत्तनयेनेव सम्पजानकारिता वेदितब्बा।
तिपिटकमहासिवत्थेरो पनाह – यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्चिक्खति- “चङ्कमनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा''ति । अयं गते सम्पजानकारी नाम |
यो सज्झायं वा करोन्तो, पञ्हं वा विस्सज्जेन्तो, कम्मट्ठानं वा मनसिकरोन्तो चिरं
164
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org