________________
(२.२१४-२१४)
सतिसम्पजञकथा
१६५
ठत्वा अपरभागे निसिन्नो इति पटिसञ्चिक्खति- “ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा''ति । अयं ठिते सम्पजानकारी नाम ।
यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे उट्ठाय इति पटिसञ्चिक्खति-- "निसिन्नकाले पवत्ता रूपारूपधम्मा एत्येव निरुद्धा''ति । अयं निसिन्ने सम्पजानकारी नाम ।
यो पन निपनको सज्झायं वा करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निदं ओक्कमित्वा अपरभागे उट्ठाय इति पटिसञ्चिक्खति- “सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा''ति । अयं सुत्ते जागरिते च सम्पजानकारी नाम | किरियमयचित्तानव्हि अप्पवत्तनं सोप्पं नाम, पवत्तनं जागरितं नाम ।
यो पन भासमानो– “अयं सदो नाम ओढे च पटिच्च, दन्ते च जिव्हञ्च तालुञ्च पटिच्च, चित्तस्स च तदनुरूपं पयोगं पटिच्च जायती"ति सतो सम्पजानोव भासति । चिरं वा पन कालं सज्झायं वा कत्वा, धम्मं वा कथेत्वा, कम्मट्ठानं वा पवत्तेत्वा, पहं वा विस्सज्जेत्वा, अपरभागे तुण्हीभूतो इति पटिसञ्चिक्खति"भासितकाले उप्पन्ना रूपारूपधम्मा एत्थेव निरुद्धा'ति । अयं भासिते सम्पजानकारी नाम ।
यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्चिक्खति- “तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा''ति । उपादारूपप्पवत्तियहि सति भासति नाम, असति तुण्ही भवति नामाति । अयं तुण्हीभावे सम्पजानकारी नामाति ।
तयिदं महासिवत्थेरेन वुत्तं असम्मोहधुरं महासतिपट्ठानसुत्ते अधिप्पेतं । इमस्मिं पन सामञफले सब्बम्पि चतुब्बिधं सम्पजचं लब्भति । तस्मा वुत्तनयेनेव चेत्थ चतुन्नं सम्पजञानं वसेन सम्पजानकारिता वेदितब्बा। सम्पजानकारीति च सब्बपदेसु सतिसम्पयुत्तस्सेव सम्पजस्स वसेन अत्थो वेदितब्बो। सतिसम्पज न समन्नागतोति एतस्स हि पदस्स अयं वित्थारो । विभङ्गप्पकरणे पन – “सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमती"ति एवं एतानि पदानि विभत्तानेव । एवं, खो महाराजाति
165
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org