________________
(२.२१४-२१४)
सतिसम्पजञकथा
१६३
लूखपणीततित्तमधुररसादीसु पन येन भोजनेन यस्स फासु न होति, तं तस्स असप्पायं । यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुजतो अकुसला धम्मा अभिवड्डन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तअसप्पायमेव, विपरीतं सप्पायं । तस्स वसेनेत्थ सप्पायसम्पजझं। कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजनं वेदितब्बं ।
अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि,वुत्तप्पकारचित्तकिरियवायोधातुविष्फारेनेव पत्तप्पटिग्गहणं नाम होति । चित्तकिरियवायोधातुविष्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति । चित्तकिरियवायोधातुविष्फारेनेव आलोपकरणं आलोपउद्धारणं मुखविवरणञ्च होति, न कोचि कुञ्चिकाय यन्तकेन वा हनुकट्ठीनि विवरति । चित्तकिरियवायोधातुविष्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्चसाधनं, हेट्ठिमदन्तानं उदुक्खलकिच्चसाधनं, जिव्हाय हत्थकिच्चसाधनञ्च होति । इति तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति । तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तकं खेळोदकेन तेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तोपवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति । पविट्ठ पविट्ठ कोचि पलालसन्थारं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव तिठ्ठति । ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्चति । पक्कं पक्कं कोचि दण्डकेन वा यट्ठिया वा बहि नीहारको नाम नत्थि, वायोधातुयेव नीहरति । इति वायोधातु पटिहरति च, वीतिहरति च, धारेति च, परिवत्तेति च, सञ्चुण्णेति च, विसोसेति च, नीहरति च । पथवीधातु धारेति च, परिवत्तेति च, सञ्चुण्णेति च, विसोसेति च । आपोधातु सिनेहेति च, अल्लत्तञ्च अनुपालेति । तेजोधातु अन्तोपविट्ठ परिपाचेति । आकासधातु अञ्जसो होति । विज्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति । एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजङ वेदितब्बं ।
अपि च गमनतो परियेसनतो परिभोगतो आसयतो निधानतो अपरिपक्कतो परिपक्कतो फलतो निस्सन्दतो सम्मक्खनतोति, एवं दसविधपटिकूलभावपच्चवेक्खणतो पेत्थ असम्मोहसम्पजनं वेदितबं | वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसानिद्देसतो गहेतब्बा।
उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे । तत्थ पत्तकाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न
163
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org