________________
१६२
दीघनिकाये सीलक्खन्धवर गट्ठकथा
पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा इमं गत्वा पिण्डाय चरमानो भिक्खं लभिस्सामीति, एवं पत्तग्गहणपच्चया पटिलभितब्बं अत्थवसेन सात्थकसम्पज वेदितब्बं ।
किसदुब्बलसरीरस्स पन गरुपत्तो असप्पायो, यस्स कस्सचि चतुपञ्चगण्ठिकाहतो दुब्बिसोधनीयो असप्पायोव । दुद्धोतपत्तोपि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति । मणिवण्णपत्तो पन लोभनीयो, चीवरे वुत्तनयेनेव असप्पायो, निमित्तकम्मादिवसेन लद्धो पन यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्त असप्पायोव । विपरीतो सप्पायो । तस्स वसेनेत्थ सप्पायसम्पज । कम्मट्ठानाविजहनवसेनेव च गोचरसम्पज वेदितब्बं ।
(२.२१४-२१४)
अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्ती नत्थि, वुत्तप्पकारेन चित्तकिरियवायोधातुविप्फारवसेनेव पत्तग्गहणं नाम होति । तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना । पत्तो न जानाति - " अहं हत्थेहि गहितो 'ति । हत्थापि न जानन्ति - " अम्हेहि पत्तो गहितो 'ति । धातुयोव धातुसमूहं गण्हन्ति, सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति । एवं पवत्तपटिसङ्घानवसेनेत्थ असम्मोहसम्पज वेदितब्बं ।
अपि च यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं निपन्ने अनाथमनुस्से दिस्वा, ये दयालुका पुरिसा, ते ते वणमत्तचोळकानि चेव कपालादीहि च भेसज्जानि उपनामेन्ति । तत्थ चोळकानिपि केसञ्चि सण्हानि, केसञ्चि थूलानि पापुणन्ति । भेसज्जकपालकानिपि केसञ्चि सुसण्ठानानि, केसञ्चि दुस्सण्ठानानि पापुणन्ति न ते तत्थ सुमना वा दुम्मना व होन्ति। वणपटिच्छादनमत्तेनेव हि चोळकेन, भेसज्जपटिग्गहणमत्तेनेव च कपालकेन तेसं अत्थो । एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय च पत्तं, कपाले भेसज्जमिव च पत्ते लद्धं भिक्खं सल्लक्खेति, अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो ।
Jain Education International
असितादीसु असितेति पिण्डपातभोजने । पीतेति यागुआदिपाने । खायितेति पिट्ठखज्जादिखादने । सायितेति मधुफाणितादिसायने । तत्थ नेव दवायातिआदिना नयेन तो अट्ठविधोपि अत्थो अत्थो नाम । तस्सेव वसेन सात्थकसम्पज वेदितब्बं ।
162
For Private & Personal Use Only
www.jainelibrary.org