________________
(२.२१४-२१४)
सतिसम्पजञकथा
अब्भन्तरे अत्ता नाम कोचि समिञ्जन्तो वा पसारेन्तो वा नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविष्फारेन पन सुत्ताकड्डनवसेन दारुयन्तस्स हत्थपादलचलनं विय समिञ्जनपसारणं होतीति एवं परिजाननं पनेत्थ असम्मोहसम्पजञ्जन्ति वेदितब्बं ।
सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम । तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा वा पारुपित्वा वा पिण्डाय चरतो आमिसलाभो सीतस्स पटिघातायातिआदिना नयेन भगवता वत्तप्पकारोयेव च अत्थो अत्थो नाम | तस्स वसेन सात्थकसम्पजज वेदितब्बं ।
उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं, सीतालुकस्स घनं दुपट्टे । विपरीतं असप्पायं । यस्स कस्सचि जिण्णं असप्पायमेव, अग्गळादिदानेन हिस्स तं पलिबोधकरं होति । तथा पट्टण्णदुकूलादिभेदं लोभनीयचीवरं । तादिसहि अरछे एककस्स निवासन्तरायकरं जीवितन्तरायकरञ्चापि होति । निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्डन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं। विपरीतं सप्पायं। तस्स वसेनेत्थ सप्पायसम्पजङ। कम्मट्ठानाविजहनवसेनेव गोचरसम्पजनं वेदितब् ।
अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपेन्तो नत्थि, वुत्तप्पकारेन चित्तकिरियवायोधातविप्फारेनेव पन चीवरपारुपनं होति । तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो। चीवरं न जानाति- "मया कायो पारुपितो''ति । कायोपि न जानाति"अहं चीवरेन पारुपितो''ति । धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकायपोत्थकरूपपटिच्छादने विय । तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं ।
नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्कारं । न तेहि नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति । एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति, एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजनं वेदितब्बं ।
161
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org