________________
१५६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१४-२१४)
__ एवं काळवल्लिमण्डपवासी महानागत्थेरो विय, कलम्बतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा, यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति । तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति । न हि जवेन पिण्डपातियधुतङ्गं नाम किञ्चि अस्थि । विसमभूमिभागप्पत्तं पन उदकसकटं विय निच्चलो हुत्वा गच्छति। अनुघरं पविठ्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेत्वा तदनुरूपं कालं आगमेन्तो भिक्खं पटिलभित्वा आदाय अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथा फासुके पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसच उपट्ठपेत्वा अक्खब्भञ्जन - वणलेपनपुत्तमंसूपमवसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति, नेव दवाय न मदाय न मण्डनाय न विभूसनाय...पे०... भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं पुरिमयामं पच्छिमयामञ्च कम्मट्ठानमेव मनसि करोति, अयं वुच्चति हरति च पच्चाहरति चाति ।
इदं पन हरणपच्चाहरणसङ्खातं गतपच्चागतवत्तं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति । नो चे पठमवये पापुणाति, अथ मज्झिमवये; नो चे मज्झिमवये पापुणाति, अथ मरणसमये; नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा ; नो चे देवपुत्तो हुत्वा पापुणाति, अनुप्पन्ने बुद्धे निब्बत्तो पच्चेकबोधिं सच्छिकरोति । नो चे पच्चेकबोधिं सच्छिकरोति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिज्ञो होति ; सेय्यथापि थेरो बाहियो दारुचीरियो महापञो वा, सेय्यथापि थेरो सारिपुत्तो महिद्धिको वा, सेय्यथापि थेरो महामोग्गल्लानो धुतवादो वा, सेय्यथापि थेरो महाकस्सपो दिब्बचक्खुको वा, सेय्यथापि थेरो अनुरुद्धो विनयधरो वा, सेय्यथापि थेरो उपालि धम्मकथिको वा, सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो आरञिको वा, सेय्यथापि थेरो रेवतो बहुस्सुतो वा, सेय्यथापि थेरो आनन्दो भिक्खाकामो वा, सेय्यथापि थेरो राहुलो बुद्धपुत्तोति । इति इमस्मिं चतुक्के य्वायं हरति च पच्चाहरति च, तस्स गोचरसम्पजनं सिखापत्तं होति ।
अभिक्कमादीसु पन असम्मुव्हनं असम्मोहसम्पजलं, तं एवं वेदितब्बं - इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धबालपुथुज्जना अभिक्कमादीसु- “अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो"ति वा, “अहं अभिक्कमामि, मया
156
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org