________________
(२.२१४-२१४)
सतिसम्पजचकथा
१५५
उदाहु किञ्चि पमुट्ठो"ति समुल्लपन्ति । सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि, अरहत्तप्पत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्टासि । चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्टानं अगमंसु । तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि - "रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो''ति ? थेरो विखेपं करोन्तो ओभासो नाम दीपोभासोपि होति, मणिओभासोपीति एवमादिमाह । ततो 'पटिच्छादेथ तुम्हे'ति निबद्धो 'आमा'ति पटिजानित्वा आरोचेसि । काळवल्लिमण्डपवासी महानागत्थेरो विय च ।
सोपि किर गतपच्चागतवत्तं पूरेन्तो - पठमं ताव भगवतो महापधानं पूजेस्सामीति सत्तवस्सानि ठानचङ्कममेव अधिठ्ठासि । पुन सोळसवस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि । सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो, वियुत्तेन उद्धटे पटिनिवत्तेन्तो गामसमीपं गन्त्वा “गावी नु पब्बजितो नू"ति आसङ्कनीयपदेसे ठत्वा चीवरं पारुपित्वा कच्छकन्तरतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति । किं कारणा ? मा मे भिक्खं दातुं वा वन्दितुं वा आगते मनुस्से 'दीघायुका होथा'ति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसीति । “अज्ज, भन्ते, कतिमी"ति दिवसं वा भिक्खुगणनं वा पऽहं वा पुच्छितो पन उदकं गिलित्वा आरोचेति । सचे दिवसादीनि पुच्छका न होन्ति, निक्खमनवेलाय गामद्वारे निट्ठभित्वाव याति ।
कलम्बतित्थविहारे वस्सूपगता पज्ञासभिक्खू विय च । ते किर आसळ्हिपुण्णमायं कतिकवत्तं अकंसु- “अरहत्तं अप्पत्वा अञ्जमधे नालपिस्सामा"ति, गामञ्च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु । दिवसादीसु पुच्छितेसु वुत्तनयेनेव पटिपज्जिंसु । तत्थ मनुस्सा निट्ठभनं दिस्वा जानिंसु- “अज्जेको आगतो, अज्ज द्वे'ति । एवञ्च चिन्तेसुं- “किन्नु खो एते अम्हेहियेव सद्धिं न सल्लपन्ति, उदाहु अञमञ्जम्पि । सचे अञमझम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति । एथ ने अञमनं खमापेस्सामा"ति, सब्बे विहारं गन्त्वा पञ्जासाय भिक्खूसु द्वेपि भिक्खू एकोकासे नाद्दसंसु । ततो यो तेसु चक्खुमा पुरिसो, सो आह - "न भो कलहकारकानं वसनोकासो ईदिसो होति, सुसम्मटुं चेतियङ्गणबोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठपितं पानीयं परिभोजनीयन्ति, ते ततोव निवत्ता । तेपि भिक्खू अन्तो तेमासेयेव अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं ।
155
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org