________________
१५४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१४-२१४)
गहेत्वा आगच्छति, अयं वुच्चति पच्चाहरति न हरतीति । एदिसा च भिक्खू यागु पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तप्पत्ता नाम गणनपथं वीतिवत्ता । सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं वा न तं आसनमत्थि, यत्थ यागु पिवित्वा अरहत्तप्पत्ता भिक्खू नत्थीति ।
यो पन पमादविहारी होति, निक्खित्तधुरो सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखीलविनिबन्धचित्तो विहरन्तो – “कम्मट्ठानं नाम अत्थी'"ति सञ्जम्पि अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति, अयं वुच्चति नेव हरति न पच्चाहरतीति ।।
यो पनायं- "हरति च पच्चाहरति चा"ति वुत्तो, सो. गतपच्चागतवत्तवसेनेव वेदितब्बो। अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्जासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति, “आवुसो, तुम्हे न इणट्टा, न भयट्टा, न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ, तथा ठाने, निसज्जाय, सयने उप्पन्नकिलेसं सयनेव निग्गण्हथा''ति ।
ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्डउसभउसभअड्डगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सजाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति । सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति । तथा असक्कोन्तो तिट्ठति, अथस्स पच्छतो आगच्छन्तोपि तिट्ठति । सो “अयं भिक्खु तुम्हं उप्पन्नवितक्कं जानाति, अननुच्छविकं ते एत"न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्डेत्वा तत्थेव अरियभूमिं ओक्कमति; तथा असक्कोन्तो निसीदति । अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सोयेव नयो । अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति, न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति, उद्धरति चे, पटिनिवत्तित्वा पुरिमपदेसंयेव एति । आलिन्दकवासी महाफुस्सदेवत्थेरो विय ।
सो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेन्तो एव विहासि, मनुस्सापि अद्दसंसु अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा - “अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किन्नु खो मग्गमूळ्हो,
154
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org