________________
(२.२१४-२१४)
सतिसम्पजञकथा
१५३
चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं । खुद्दकं चेतियं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं । चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चाकारं दस्सेत्वा बोधि वन्दितब्बा । सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितवानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति । अथ नं मनुस्सा दिस्वा अय्यो नो आगतोति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालाय वा गेहे वा निसीदापेत्वा यागु दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो ते निसीदित्वा पहं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति । सचेपि न कथापेन्ति, जनसङ्गहत्थं धम्मकथा. नाम कातब्बा येवाति अट्ठकथाचरिया वदन्ति । धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा कम्मट्ठानसीसेनेव धम्मकथं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थ ते निवत्तेत्वा मग्गं पटिपज्जति ।
अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति । पोराणकभिक्खू किर अम्हाकं उपज्झायो आचरियोति न मुखं ओलोकेत्वा वत्तं करोन्ति, सम्पत्तपरिच्छेदेनेव करोन्ति । ते तं पुच्छन्ति - “भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति, मातिपक्खतो सम्बन्धा पितिपक्खतो''ति ? किं दिस्वा पुच्छथाति ? तुम्हेसु एतेसं पेमं बहुमानन्ति । आवुसो, यं मातापितूहिपि दुक्कर, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम । ईदिसा नाम अम्हाकं उपकारिनो नत्थीति तेसं गुणे कथेन्तो गच्छति । अयं वुच्चति हरति न पच्चाहरतीति ।
यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजोधातु पज्जलति, अनुपादिन्नकं मुञ्चित्वा उपादिन्नकं गण्हाति, सरीरतो सेदा मुञ्चन्ति, कम्मट्ठानं वीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसा चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागु लभित्वा आसनसालं गन्त्वा पिवति, अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजोधातु उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति, घटसतेन न्हातो विय तेजोधातु परिळाहनिब्बानं पत्वा कम्मट्ठानसीसेन यागु परिभुजित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्टाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारञ्च परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोज़ उपट्ठहमानं कम्मट्ठानं
153
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org