________________
१५२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१४-२१४)
जनसन्निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं होति । अन्तरायाभावे सप्पायं । महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो ।
असुभदस्सनम्पि सात्थं, तदत्थदीपनत्थञ्च इदं वत्थु - एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो । सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि । दहरो तं अपस्सन्तो सामणेराति पक्कोसि । सो ‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा । अञ्जस्मिम्पि दिवसे उपरि विसेसं निब्बत्तेस्सामी'ति चिन्तेत्वा किं, भन्तेति पटिवचनमदासि | ‘एही'ति च वुत्ते एकवचनेनेव आगन्त्वा, 'भन्ते, इमिना ताव मग्गेनेव गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा'ति आह । सो तथा कत्वा तेन पत्तविसेसमेव पापुणि । एवं एकं असुभं द्विन्नं जनानं अत्थाय जातं । एवं साथम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं असप्पायं, सभागमेव सप्पायन्ति एवं सप्पायपरिग्गण्हनं सप्पायसम्पजनं नाम ।
एवं परिग्गहितसात्थकसप्पायस्स पन अट्ठतिसाय कम्मट्ठानेसु अत्तनो चित्तरुचियं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं गोचरसम्पजनं नाम । तस्साविभावनत्थं इदं चतुक्कं वेदितब्बं -
___ इधेकच्चो भिक्खु हरति, न पच्चाहरति; एकच्चो पच्चाहरति, न हरति; एकच्चो पन नेव हरति, न पच्चाहरति ; एकच्चो हरति च, पच्चाहरति चाति । तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय च आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमयामे, मज्झिमयामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्जचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा, पानीयं परिभोजनीयं पच्चुपट्टपेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति । सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुजित्वा भिक्खाचारवेलायं उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा, सचे बुद्धानुस्सतिकम्मट्टानं होति, तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति । अनं चे कम्मट्टानं होति, सोपानमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह, महन्तं
152
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org