________________
(२.२१४-२१४)
सतिसम्पजञकथा
१५७
अभिक्कमो निब्बत्तितो"ति वा सम्मुव्हन्ति, तथा असम्मुव्हन्तो “अभिक्कमामी"ति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विज्ञत्तिं जनयमाना उप्पज्जति । इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घातो अभिक्कमति । तस्सेवं अभिक्कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो; तथा अतिहरणवीतिहरणेसु । वोस्सज्जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता बलवतियो, तथा सन्निक्खेपनसन्निरुज्झनेसु । तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति, तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुज्झनं न पापुणन्ति । तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिलानि विय पटपटायन्ता भिज्जन्ति । तत्थ को एको अभिक्कमति, कस्स वा एकस्स अभिक्कमनं ? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जनं, धातूनं सयनं । तस्मिं तस्मिं कोट्ठासे सद्धिं रूपेन ।
अनं उप्पज्जते चित्तं, अनं चित्तं निरुज्झति । अवीचिमनुसम्बन्धो, नदीसोतोव वत्ततीति ।।
एवं अभिक्कमादीसु असम्मुव्हनं असम्मोहसम्पजनं नामाति ।
निहितो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होतीति पदस्स अत्थो ।
आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खणं । विलोकितं नाम अनुदिसापेक्खणं। अञ्जानिपि हेट्ठा उपरि पच्छतो पेक्खणवसेन ओलोकितउल्लोकितापलोकितानि नाम होन्ति, तानि इध न गहितानि | सारुप्पवसेन पन इमानेव द्वे गहितानि, इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति ।
तत्थ “आलोकेस्सामी''ति चित्ते उप्पन्ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गण्हनं सात्थकसम्पजनं, तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं । वुत्तज्हेतं भगवता - "सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति - ‘एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्तीति | इतिह तत्थ सम्पजानो
157
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org