________________
(२.१९२-१९३-१९४-२११)
चूळसीलवण्णना
यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारियन्ति आतब्बा, तं अनगारियं । पब्बजेय्यन्ति पटिपज्जेय्यं ।
१९२-१९३. अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा। आबन्धनद्वेन आतियेव जातिपरिवट्टो । सोपि वीसतिया हेट्ठा अप्पो नाम होति, वीसतिया पट्ठाय महा। पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरेन समन्नागतो । आचारगोचरसम्पन्नोति आचारेन चेव गोचरेन च सम्पन्नो। अणुमत्तेसूति अप्पमत्तकेसु । वज्जेसूति अकुसलधम्मसु । भयदस्सावीति भयदस्सी। समादायाति सम्मा आदियित्वा । सिक्खति सिक्खापदेसूति सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खति । अयमेत्थ सङ्खपो, वित्थारो पन विसुद्धिमग्गे वुत्तो।
कायकम्मवचीकम्मेन समन्नागतो कुसलेन परिसुद्धाजीवोति एत्थ आचारगोचरग्गहणेनेव च कुसले कायकम्मवचीकम्मे गहितेपि यस्मा इदं आजीवपारिसुद्धिसीलं नाम न आकासे वा रुक्खग्गादीस वा उप्पज्जति. कायवचीद्वारेसयेव पन उप्पज्जतिः तस्मा तस्स उप्पत्तिद्वारदस्सनत्थं कायकम्मवचीकम्मेन समन्नागतो कुसलेनाति वुत्तं । यस्मा पन तेन समन्नागतो, तस्मा परिसुद्धाजीवो। समणमुण्डिकपुत्तसुत्तन्तवसेन (म० नि० २.२६०) वा एवं वुत्तं । तत्थ हि “कतमे च, थपति, कुसला सीला ? कुसलं कायकम्मं, कुसलं वचीकम्मं, परिसुद्धं आजीवम्पि खो अहं थपति सीलस्मिं वदामी''ति वुत्तं । यस्मा पन तेन समन्नागतो, तस्मा परिसुद्धाजीवोति वेदितब्बो ।
सीलसम्पन्नोति ब्रह्मजाले वुत्तेन तिविधेन सीलेन समन्नागतो होति । इन्द्रियेसु गुत्तद्वारोति मनच्छट्टेसु इन्द्रियेसु पिहितद्वारो होति । सतिसम्पजञ्जन समन्नागतोति अभिक्कन्ते पटिक्कन्तेतिआदीसु सत्तसु ठानेसु सतिया चेव सम्पजओन च समन्नागतो होति । सन्तुट्ठोति चतूसु पच्चयेसु तिविधेन सन्तोसेन सन्तुट्ठो होति ।
चूळसीलवण्णना १९४-२११. एवं मातिकं निक्खिपित्वा अनुपुब्बेन भाजेन्तो “कथञ्च, महाराज, भिक्खु सीलसम्पन्नो होती"तिआदिमाह । तत्थ इदम्पिस्स होति सीलस्मिन्ति इदम्पि अस्स भिक्खुनो पाणातिपाता वेरमणि सीलस्मिं एकं सीलं होतीति अत्थो। पच्चत्तवचनत्थे वा
149
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org