________________
१५०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.२१२-२१३)
एतं भुम्मं । महाअट्ठकथायहि इदम्पि तस्स समणस्स सीलन्ति अयमेव अत्थो वुत्तो । सेसं ब्रह्मजाले वुत्तनयेनेव वेदितब्बं । इदमस्स होति सीलस्मिन्ति इदं अस्स सीलं होतीति अत्थो ।
२१२. न कुतोचि भयं समनुपस्सति, यदिदं सीलसंवरतोति यानि असंवरमूलकानि भयानि उप्पज्जन्ति, तेसु यं इदं भयं सीलसंवरतो भवेय्य, तं कुतोचि एकसंवरतोपि न समनुपस्सति । कस्मा ? संवरतो असंवरमूलकस्स भयस्स अभावा। मुद्राभिसित्तोति यथाविधानविहितेन खत्तियाभिसेकेन मुद्धनि अवसित्तो । यदिदं पच्चत्थिकतोति यं कुतोचि एकपच्चत्थिकतोपि भयं भवेय्य, तं न समनुपस्सति । कस्मा ? यस्मा निहतपच्चामित्तो । अज्झत्तन्ति नियकज्झत्तं, अत्तनो सन्तानेति अत्थो । अनवज्जसुखन्ति अनवज्जं अनिन्दितं कुसलं सीलपदट्ठानेहि अविप्पटिसारपामोज्जपीतिपस्सद्धिधम्मेहि परिग्गहितं कायिकचेतसिकसुखं पटिसंवेदेति । एवं खो, महाराज, भिक्खु सीलसम्पन्नो होतीति एवं निरन्तरं वित्थारेत्वा दस्सितेन तिविधेन सीलेन समन्नागतो भिक्खु सीलसम्पन्नो नाम होतीति सीलकथं निट्ठापेसि ।
इन्द्रियसंवरकथा २१३. इन्द्रियेसु गुत्तद्वारभाजनीये चक्खुना रूपन्ति अयं चक्खुसद्दो कत्थचि बुद्धचक्खुम्हि वत्तति, यथाह - "बुद्धचक्खुना लोकं वोलोकेसी"ति (महाव० ९)। कत्थचि सब्बञ्जताणसङ्खाते समन्तचक्खुम्हि, यथाह - "तथूपमं धम्ममयं, सुमेध, पासादमारुय्ह समन्तचक्खू"ति (महाव० ८)। कत्थचि धम्मचक्खुम्हि "विरजं वीतमलं धम्मचक् उदपादी''ति (महाव० १६) हि एत्थ अरियमग्गत्तयपा । “चक्खु उदपादि जाणं उदपादी''ति (महाव० १५) एत्थ पुब्बेनिवासादित्राणं पञाचक्खूति वुच्चति । “दिब्बेन चक्खुना"ति (म० नि० १.२८४) आगतहानेसु दिब्बचक्खुम्हि वत्तति । “चक्खुञ्च पटिच्च रूपे चा"ति एत्थ पसादचक्खुम्हि वत्तति। इध पनायं पसादचक्खुवोहारेन चक्खुविज्ञाणे वत्तति, तस्मा चक्खुविज्ञाणेन रूपं दिस्वाति अयमेत्थत्थो । सेसपदेसु यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं । अब्यासेकसुखन्ति किलेसब्यासेकविरहितत्ता अब्यासेकं असम्मिस्सं परिसुद्धं अधिचित्तसुखं पटिसंवेदेतीति ।
150
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org