________________
१४८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१९१-१९१)
१९१. तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं । सुणाति गहपति वाति कस्मा पठमं गहपतिं निद्दिसति ? निहतमानत्ता, उस्सन्नत्ता च । येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति । ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति । हीनजच्चकुला पब्बजिता अत्तनो अत्तनो विजातिताय पतिठ्ठातुं न सक्कोन्ति । गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा तादिसस्स मानस्स अभावतो निहतमानदप्पा होन्ति । ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं सकलबुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं । इतरेहि च कुलेहि निक्खमित्वा पब्बजिता नाम न बहुका, गहपतिकाव बहुका । इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति ।
अञतरस्मिं वाति इतरेसं वा कुलानं अञ्जतरस्मिं । पच्चाजातोति पतिजातो । तथागते सद्धं पटिलभतीति परिसुद्धं धम्म सुत्वा धम्मस्सामिम्हि तथागते- “सम्मासम्बुद्धो वत सो भगवा''ति सद्धं पटिलभति । इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति । सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधठून घरावासो सम्बाधोयेव । रजोपयोति रागरजादीनं उद्वानहानन्ति महाअट्ठकथायं वुत्तं । आगमनपथोतिपि वदन्ति । अलग्गनटेन अब्भोकासो वियाति अब्भोकासो। पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति, न सज्जति, न बज्झति । तेन वुत्तं – “अब्भोकासो पब्बज्जा''ति । अपि च सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो। रजोपथो असंवुतसङ्कारट्ठानं विय रजानं किलेसरजानं सन्निपातट्ठानतो। अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो ।
नयिदं सुकरं...पे०... पब्बजेय्यन्ति एत्थायं स पकथा, यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं, चरितब्बं एकदिवसम्पि च किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं । सङ्घलिखितन्ति लिखितसङ्खसदिसं धोतसङ्घसप्पटिभागं चरितब्बं । इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं...पे०... चरितुं, यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति । एत्थ च
148
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org