________________
(२.१९०-१९०)
पणीततरसामञफलवण्णना
१४७
इमस्मिं अङ्करपेतवत्थुम्हि वेय्यावच्चं ब्रह्मचरियन्ति वुत्तं । “एवं, खो तं भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी"ति (चूळव० ३११) इमस्मिं तित्तिरजातके पञ्चसिक्खापदसीलं ब्रह्मचरियन्ति वुत्तं । "तं खो पन मे, पञ्चसिख, ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय...पे०... यावदेव ब्रह्मलोकूपपत्तिया"ति (दी० नि० २.३२९) इमस्मिं महागोविन्दसुत्ते चतस्सो अप्पमझायो ब्रह्मचरियन्ति वुत्ता। “परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा"ति (म० नि० १.८३) इमस्मिं सल्लेखसुत्ते मेथुनविरति ब्रह्मचरियन्ति वुत्ता ।
"मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति । अञत्र ताहि ब्रह्मचरियं चराम,
तस्मा हि अम्हं दहरा न मीयरे"ति ।। (जा० १.४.९७)
महाधम्मपालजातके सदारसन्तोसो ब्रह्मचरियन्ति वुत्तो । “अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरिता, तपस्सी सुदं होमी"ति (म० नि० १.१५५) लोमहंसनसुत्ते वीरियं ब्रह्मचरियन्ति वुत्तं ।
"हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति । मज्झिमेन च देवत्तं, उत्तमेन विसुज्झतीति ।। (जा० १.८.७५)
एवं निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ब्रह्मचरियन्ति वुत्तो । "इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय निरोधाय...पे०... अयमेव अरियो अट्ठङ्गिको मग्गो''ति (दी० नि० २.३२९) महागोविन्दसुत्तस्मिंयेव अरियमग्गो ब्रह्मचरियन्ति वुत्तो। “तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजनं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित"न्ति (दी० नि० ३.१७४) पासादिकसुत्ते सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियन्ति वुत्तं । इमस्मिम्पि ठाने इदमेव ब्रह्मचरियन्ति अधिप्पेतं । तस्मा ब्रह्मचरियं पकासेतीति सो धम्म देसेति आदिकल्याणं...पे०... परिसुद्धं । एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो । ब्रह्मचरियन्ति सेट्ठद्वेन ब्रह्मभूतं चरियं । ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति ।
147
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org