________________
१४६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१९०-१९०)
हितफरणेन मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति । तस्मा परिसुद्धं धम्मं देसेतीति वुच्चति ।
ब्रह्मचरियं पकासेतीति एत्थ पनायं ब्रह्मचरिय-सद्दो दाने वेय्यावच्चे पञ्चसिक्खापदसीले अप्पमञासु मेथुनविरतियं सदारसन्तोसे वीरिये उपोसथङ्गेसु अरियमग्गे सासनेति इमेस्वत्थेसु दिस्सति ।
"किं ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको । इद्धी जुती बलवीरियूपपत्ति,
इदञ्च ते नाग, महाविमानं ।।
अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्हा । ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च ।।
तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको । इद्धी जुती बलवीरियूपपत्ति,
इदञ्च मे धीर महाविमान''न्ति ।। (जा. २.१७.१५९५)
इमस्मिहि पुण्णकजातके दानं ब्रह्मचरियन्ति वुत्तं ।
“केन पाणि कामददो, केन पाणि मधुस्सवो । केन ते ब्रह्मचरियेन, पुनं पाणिम्हि इज्झति ।।
तेन पाणि कामददो, तेन पाणि मधुस्सवो । तेन मे ब्रह्मचरियेन, पुलं पाणिम्हि इज्झती"ति ।। (पे० व० २७५,२७७)
146
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org