________________
(२.१९०-१९०)
पणीततरसामञ्ञफलवण्णना
कुसलानं धम्मानं ? सीलञ्च सुविसुद्धं दिट्ठि च उजुका ति (सं० नि० ३.५.३६९) । “अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा" ति एवं वुत्तो पन अरियमग्गो मज्झं नाम । फलञ्चेव निब्बानञ्च परियोसानं नाम । " एतदत्थमिदं ब्राह्मण, ब्रह्मचरियं, एतं सारं, एतं परियोसान "न्ति (म० नि० १.३२४) हि एत्थ फलं परियोसानन्ति वृत्तं । “निब्बानोगधं हि आवुसो विसाख, ब्रह्मचरियं वुस्सति, निब्बानपरायनं निब्बानपरियोसान "न्ति (म० नि० १.४६६) एत्थ निब्बानं परियोसानन्ति वृत्तं । इध देसाय आदिमज्झपरियोसानं अधिप्पेतं । भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति । तेन वुत्तं - "सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण "न्ति । तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो -
"आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये । परियोसानम्हि निब्बानं, एसा कथिकसण्ठितीति । ।
वा,
तस्स
सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्तइत्थिपुरिसादिवण्णनानिस्सिता देसना होति, न सो सात्थं देसेति । भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति। तस्मा सात्थं देसेतीति वुच्चति । यस्स पन देसना एकब्यञ्जनादित्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठसब्बनिग्गहीतब्यञ्जना दमिळकिरातसवरादिमिलक्खूनं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति । भगवा पन -
“सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं । सम्बन्धववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो 'ति । ।
Jain Education International
१४५
एवं वृत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति, तस्मा सब्यञ्जनं धम्मं देसेतीति वुच्चति । केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनं । परिपुण्णन्ति अनूनाधिकवचनं । इदं वृत्तं होति सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थीति । उपनेतब्बअपनेतब्बस्स अभावतो केवलपरिपुण्णन्ति वेदितब्बं । परिसुद्धन्ति निरुपक्किलेसं । यो हि इमं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामीति देसेति, तस्स अपरिसुद्धा देसना होति । भगवा पन लोकामिसनिरपेक्खो
145
For Private & Personal Use Only
www.jainelibrary.org