________________
१४२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१९०-१९०)
साधुकपदं वा उभयपदेहि योजेत्वा यस्मा अयं धम्मो धम्मगम्भीरो चेव देसनागम्भीरो च, तस्मा सुणाहि साधुकं, यस्मा अत्थगम्भीरो च पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोहीति एवं योजना वेदितब्बा। भासिस्सामीति सक्का महाराजाति एवं पटिजातं सामञफलदेसनं वित्थारतो भासिस्सामि | “देसेस्सामी"ति हि सङित्तदीपनं होति । भासिस्सामीति वित्थारदीपनं । तेनाह वङ्गीसत्थेरो
“सङ्घित्तेनपि देसेति, वित्थारेनपि भासति । साळिकायिव निग्योसो, पटिभानं उदीरयी"ति ।। (सं० नि० १.१.२१४)
एवं वुत्ते उस्साहजातो हुत्वा - "एवं, भन्ते"ति खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भगवतो पच्चस्सोसि भगवतो वचनं सम्पटिच्छि, पटिग्गहेसीति वुत्तं होति ।
१९०. अथस्स भगवा एतदवोच, एतं अवोच, इदानि वत्तब् “इध महाराजा''तिआदि सकलं सुत्तं अवोचाति अत्थो । तत्थ इधाति देसापदेसे निपातो, स्वायं कत्थचि लोकं उपादाय वुच्चति । यथाह - "इध तथागतो लोके उप्पज्जती"ति | कत्थचि सासनं यथाह – “इधेव, भिक्खवे, पठमो समणो, इध दुतियो समणो"ति (अ० नि० १.४.२४१) । कत्थचि ओकासं । यथाह -
"इधेव तिठ्ठमानस्स, देवभूतस्स मे सतो । पुनरायु च मे लद्धो, एवं जानाहि मारिसा''ति ।। (दी० नि० २.३६९)
कत्थचि पदपूरणमत्तमेव । यथाह "इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो"ति (म० नि० १.३०)। इध पन लोकं उपादाय वुत्तोति वेदितब्बो । महाराजाति यथा पटिञातं देसनं देसेतुं पुन महाराजाति आलपति । इदं वुत्तं होति - “महाराज इमस्मिं लोके तथागतो उप्पज्जति अरहं...पे०... बुद्धो भगवा''ति । तत्थ तथागतसद्दो ब्रह्मजाले वुत्तो । अरहन्तिआदयो विसुद्धिमग्गे वित्थारिता । लोके उप्पज्जतीति एत्थ पन लोकोतिओकासलोको सत्तलोको सङ्घारलोकोति तिविधो । इध पन सत्तलोको अधिप्पेतो। सत्तलोके उप्पज्जमानोपि च तथागतो न देवलोके, न ब्रह्मलोके, मनुस्सलोकेव उप्पज्जति । मनुस्सलोकेपि न अञ्जस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे । तत्रापि न सब्बट्ठानेसु, "पुरथिमाय दिसाय गजङ्गलं नाम निगमो तस्सापरेन महासालो, ततो परा पच्चन्तिमा
142
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org