________________
(२.१९० - १९० )
पणीततरसामञ्ञफलवण्णना
जनपदा ओरतो मज्झे, पुरत्थिमदक्खिणाय दिसाय सलळवती नाम नदी । ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे, दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे, पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे, उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा ओरतो मज्झे 'ति एवं परिच्छिन्ने आयामतो तियोजनसते, वित्थारतो अड्ढतेय्ययोजनसते, परिक्खेपतो नवयोजनसते मज्झिमपदेसे उप्पज्जति । न केवलञ्च तथागतो, पच्चेकबुद्धा, अग्गसावका, असीतिमहाथेरा, बुद्धमाता, बुद्धपिता, चक्कवत्ती राजा अञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेवुप्पज्जन्ति ।
तत्थ तथागतो सुजाताय दिन्नमधुपायासभोजनतो याव अरहत्तमग्गो, ताव उप्पज्जति नाम, अरहत्तफले उप्पन्नो नाम । महाभिनिक्खमनतो वा याव अरहत्तमग्गो । सितभवनो वा याव अरहत्तमग्गो । दीपङ्करपादमूलतो वा याव अरहत्तमग्गो, ताव उप्पज्जति नाम, अरहत्तफले उप्पन्नो नाम । इध सब्बपठमं उप्पन्नभावं सन्धाय उप्पज्जतीति वृत्तं । तथागतो लोके उप्पन्नो होतीति अयञ्हेत्थ अत्थो ।
१४३
वचनेन
सो इमं लोकन्ति सो भगवा इमं लोकं । इदानि वत्तब्बं निदस्सेति । सदेवकन्ति सह देवेहि सदेवकं । एवं सह मारेन समारकं, सह ब्रह्मना सब्रह्मकं, सह समणब्राह्मणेहि सस्समणब्राह्मणि । पजातत्ता पजा, तं पजं । सह देवमनुस्सेहि सदेवमनुस्सं । तत्थ सदेवकवचनेन पञ्च कामावचरदेवग्गहणं वेदितब्बं । समारक - छट्ठकामावचरदेवग्गहणं । सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं । सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं, समितपापबाहितपापसमणब्राह्मणग्गहणञ्च । पजावचनेन सत्तलोकग्गहणं । सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं । एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको । द्वीहि पजावसेन सत्तलोकोव हितोति वेदितब्बो |
Jain Education International
अपरो नयो, सदेवकग्गहणेन अरूपावचरदेवलोको गहितो । समारकग्गहणेन छ कामावचरदेवलोको । सब्रह्मकग्गहणेन रूपी ब्रह्मलोको | सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससब्बसत्तलोको वा ।
अपि चेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्स लोकस्स सच्छिकतभावमाह ।
143
For Private & Personal Use Only
www.jainelibrary.org