________________
(२.१८९-१८९)
पणीततरसामञफलवण्णना
१४१
कस्माति चे, एवमेवाति हि वुच्चमाने पहोति भगवा सकलम्पि रत्तिन्दिवं ततो वा भिय्योपि एवरूपाहि उपमाहि सामञफलं दीपेतुं । तत्थ किञ्चापि एतस्स भगवतो वचनसवने परियन्तं नाम नत्थि, तथापि अत्थो तादिसोयेव भविस्सतीति चिन्तेत्वा उपरि विसेसं पुच्छन्तो एवमेवाति अवत्वा – “अभिक्कन्ततरञ्च पणीततरञ्चा"ति आह । तत्थ अभिक्कन्ततरन्ति अभिमनापतरं अतिसेट्ठतरन्ति अत्थो । पणीततरन्ति उत्तमतरं । तेन हीति उय्योजनत्थे निपातो | सवने उय्योजेन्तो हि नं एवमाह । सुणोहीति अभिक्कन्ततरञ्च पणीततरञ्च सामञफलं सुणाति ।
साधुकं मनसिकरोहीति एत्थ पन साधुकं साधूति एकत्थमेतं । अयहि साधु-सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दर दळहीकम्मादीसु दिस्सति । “साधु मे, भन्ते, भगवा सङित्तेन धम्मं देसेतू'तिआदीसु (सं० नि० २.४.९५) हि आयाचने दिस्सति । “साधु, भन्ते,ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा'"तिआदीसु (म० नि० ३.८६) सम्पटिच्छने । “साधु साधु, सारिपुत्ता"तिआदीसु (दी० नि० ३.३४९) सम्पहंसने ।
“साधु धम्मरुचि राजा, साधु पाणवा नरो । साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख"न्ति ।। (जा० २.१७.१०१)
आदीसु सुन्दरे । “तेन हि, ब्राह्मण, सुणोहि साधुकं मनसि करोही''तिआदीसु (अ० नि० २.५.१९२) साधुकसद्दोयेव दळहीकम्मे, आणत्तियन्तिपि वुच्चति । इधापि अस्स एत्थेव दळहीकम्मे च आणत्तियञ्च वेदितब्बो । सुन्दरेपि वट्टति । दळहीकम्मत्थेन हि दळ्हमिमं धम्मं सुणाहि, सुग्गहितं गण्हन्तो। आणत्तिअत्थेन मम आणत्तिया सुणाहि, सुन्दरत्थेन सुन्दरमिमं भद्दकं धम्मं सुणाहीति एवं दीपितं होति ।
मनसि करोहीति आवज्ज, समन्नाहराति अत्थो, अविक्खित्तचित्तो हुत्वा निसामेहि, चित्ते करोहीति अधिप्पायो । अपि चेत्थ सुणोहीति सोतिन्द्रियविक्खेपनिवारणमेतं । साधुकं मनसि करोहीति मनसिकारे दळहीकम्मनियोजनेन मनिन्द्रियविक्खेपनिवारणं । पुरिमञ्चेत्थ ब्यञ्जनविपल्लासग्गाहवारणं, पच्छिमं अत्थविपल्लासग्गाहवारणं । पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणूपपरिक्खादीसु । पुरिमेन च सव्यञ्जनो अयं धम्मो, तस्मा सवनीयोति दीपेति । पच्छिमेन सत्थो, तस्मा साधुकं मनसि कातब्बोति ।
141
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org