________________
१४०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१८४-१८९)
१८४. आसनेनपि निमन्तेय्यामाति निसिन्नासनं पप्फोटेत्वा इध निसीदथाति वदेय्याम । अभिनिमन्तेय्यामपि नन्ति अभिहरित्वापि नं निमन्तेय्याम । तत्थ दुविधो अभिहारो- वाचाय चेव कायेन च । तुम्हाकं इच्छितिच्छितक्खणे अम्हाकं चीवरादीहि वदेय्याथ येनत्थोति वदन्तो हि वाचाय अभिहरित्वा निमन्तेति नाम । चीवरादिवेकल्लं सल्लक्खेत्वा इदं गण्हाथाति तानि देन्तो पन कायेन अभिहरित्वा निमन्तेति नाम । तदुभयम्पि सन्धाय अभिनिमन्तेय्यामपि नन्ति आह । एत्थ च गिलानपच्चयभेसज्जपरिक्खारोति यं किञ्चि गिलानस्स सप्पायं ओसधं । वचनत्थो पन विसुद्धिमग्गे वुत्तो। रक्खावरणगुत्तिन्ति रक्खासङ्खातञ्चेव आवरणसङ्खातञ्च गुत्तिं । सा पनेसा न आवुधहत्थे पुरिसे ठपेन्तेन धम्मिका नाम संविदहिता होति । यथा पन अवेलाय कट्टहारिकपण्णहारिकादयो विहारं न पविसन्ति, मिगलुद्दकादयो विहारसीमाय मिगे वा मच्छे वा न गण्हन्ति, एवं संविदहन्तेन धम्मिका नाम रक्खा संविहिता होति, तं सन्धायाह – “धम्मिक'"न्ति ।।
१८५. यदि एवं सन्तेति यदि तव दासो तुहं सन्तिका अभिवादनादीनि लभेय्य । एवं सन्ते । अद्धाति एकंसवचनमेतं । पठमन्ति भणन्तो अञस्सापि अत्थितं दीपेति । तेनेव च राजा सक्का पन, भन्ते, अञम्पीतिआदिमाह।
दुतियसन्दिट्ठिकसामञफलवण्णना १८६-१८८. कसतीति कस्सको। गेहस्स पति, एकगेहमत्ते जेट्ठकोति गहपतिको। बलिसङ्खातं करं करोतीति करकारको। धारासिं धनरासिञ्च वड्वेतीति रासिवड्डको।
अप्पं वाति परित्तकं वा. अन्तमसो तण्डुलनाळिमत्तकम्पि । भोगक्खन्धन्ति भोगरासिं । महन्तं वाति विपुलं वा । यथा हि महन्तं पहाय पब्बजितुं दुक्कर, एवं अप्पम्पीति दस्सनत्थं उभयमाह । दासवारे पन यस्मा दासो अत्तनोपि अनिस्सरो, पगेव भोगानं । यहि तस्स धनं, तं सामिकान व होति, तस्मा भोगग्गहणं न कतं । आतियेव जातिपरिवट्टो।
पणीततरसामञफलवण्णना १८९. सक्का पन, भन्ते, अञम्पि दिवेव धम्मेति इध एवमेवाति न वुत्तं । तं
140
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org