________________
(२.१७०-१७२-१७०-१७२)
अजितकेसकम्बलवादवण्णना
१३७
चातुमहाभूतिकोति चतुमहाभूतमयो। पथवी पथविकायन्ति अज्झत्तिकपथवीधातु बाहिरपथवीधातुं । अनुपेतीति अनुयायति । अनुपगच्छतीति तस्सेव वेवचनं । अनुगच्छतीतिपि अत्थो । उभयेनापि उपेति, उपगच्छतीति दस्सेति । आपादीसुपि एसेव नयो । इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि आकासं पक्खन्दन्ति | आसन्दिपञ्चमाति निपन्नमञ्चेन पञ्चमा, मञ्चो चेव चत्तारो मञ्चपादे गहेत्वा ठिता चत्तारो पुरिसा चाति अत्थो । यावाळाहनाति याव सुसाना। पदानीति 'अयं एवं सीलवा अहोसि, एवं दुस्सीलो'तिआदिना नयेन पवत्तानि गुणागुणपदानि, सरीरमेव वा एत्थ पदानीति अधिप्पेतं । कापोतकानीति कपोतवण्णानि, पारावतपक्खवण्णानीति अत्थो । भस्सन्ताति भस्मन्ता, अयमेव वा पाळि । आहुतियोति यं पहेणकसक्कारादिभेदं दिन्नदानं, सब्बं तं छारिकावसानमेव होति, न ततो परं फलदायकं हुत्वा गच्छतीति अत्थो । दत्तुपञत्तन्ति दत्तूहि बालमनुस्सेहि पञत्तं । इदं वुत्तं होति - ‘बालेहि अबुद्धीहि पञत्तमिदं दानं, न पण्डितेहि । बाला देन्ति, पण्डिता गण्हन्तीति दस्सेति ।
तत्थ पूरणो “करोतो न करीयति पाप"न्ति वदन्तो कम्मं पटिबाहति । अजितो "कायस्स भेदा उच्छिज्जती"ति वदन्तो विपाकं पटिबाहति | मक्खलि “नत्थि हेतू''ति वदन्तो उभयं पटिबाहति | तत्थ कम्मं पटिबाहन्तेनापि विपाको पटिबाहितो होति, विपाकं पटिबाहन्तेनापि कम्मं पटिबाहितं होति । इति सब्बेपेते अत्थतो उभयप्पटिबाहका अहेतुकवादा चेव अकिरियवादा च नत्थिकवादा च होन्ति ।
ये वा पन तेसं लद्धिं गहेत्वा रत्तिट्ठाने दिवाठाने निसिन्ना सज्झायन्ति वीमंसन्ति, तेसं “करोतो न करीयति पापं, नत्थि हेतु, नत्थि पच्चयो, मतो उच्छिज्जतीति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति, पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसु, सत्तमे बुद्धानम्पि अतेकिच्छा अनिवत्तिनो अरिट्टकण्टकसदिसा । तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, एकस्मिं ओक्कन्तेपि, द्वीसु तीसु ओक्कन्तेसुपि, नियतमिच्छादिछिकोव होति; पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्सत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं । वट्टखाणु नामेस सत्तो पथविगोपको, येभुय्येन एवरूपस्स भवतो वुट्टानं नत्थि ।
137
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org