________________
१३८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
'तस्मा अकल्याणजनं, आसीविसमिवोरगं । आरका परिवज्जेय्य, भूतिकामो विचक्खणो 'ति । ।
पकुधकच्चायनवादवण्णना
१७३-१७५. पकुधवादे अकटाति अकता । अकटविधाति अकतविधाना । एवं करोहीति केनचि कारापितापि न होन्तीति अत्थो । अनिम्मिताति इद्धियापि न निम्मिता । अनिम्माताति अनिम्मापिता, केचि अनिम्मापेतब्बाति पदं वदन्ति तं नेव पाळियं, न अट्ठकथायं दिस्सति । वञ्झादिपदत्तयं वुत्तत्थमेव । न इञ्जन्तीति एसिकत्थम्भो विय ठितत्ता न चलन्ति । न विपरिणमन्तीति पकतिं न जहन्ति । न अञ्ञमञ्ञ ब्याबाधेन्तीति न अञ्ञमञ्ञ्जं उपहनन्ति । नालन्ति न समत्था । पथविकायोतिआदीसु पथवीयेव पथविकायो, पथविसमूहो वा । तत्थाति तेसु जीवसत्तमेसु कायेसु । सत्तन्नं त्वेव कायानन्ति यथा मुग्गरासिआदीसु पहतं सत्थं मुग्गादीनं अन्तरेन पविसति, एवं सत्तन्नं कायानं अन्तरेन छिद्देन विवरेन सत्थं पविसति । तत्थ अहं इमं जीविता वोरोपेमीति केवलं सञ्ञमत्तमेव होतीति दस्सेति ।
Jain Education International
निगण्ठनाटपुत्तवादवण्णना
१७६-१७८. नाटपुत्तवादे चातुयामसंवरसंवुतोति चतुकोट्ठासेन संवरेन संवुतो । सब्बवारिवारितो चाति वारितसब्बउदको पटिक्खित्तसब्बसीतोदकोति अत्थो । सो किर सीतोदके सत्तसञी होति, तस्मा न तं वळञ्जेति । सब्बवारियुत्तोति सब्बेन पापवारणेन युत्त । सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो । सब्बवारिफुटोति सब्बेन पापवारणेन फुट्ठो । गतत्तोति कोटिप्पत्तचित्तो । यतत्तोति संयतचित्तो । ठितत्तोति सुप्पतिट्ठितचित्तो । एतस्स वादे किञ्चि सासनानुलोमम्पि अत्थि, असुद्धलद्धिताय पन सब्बा दिट्ठियेव जाता ।
सञ्चयबेलपुत्तवादबण्णना
१७९-१८१. सञ्चयवादो अमराविक्खेपे वुत्तनयो एव ।
(२.१७३-१७५ - १७९-१८१)
138
For Private & Personal Use Only
www.jainelibrary.org