________________
१३६
दीघनिकाये सीलक्खन्धवरगट्ठकथा
तत्थ एकम्हा महासरा वस्ससते वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा सत्तक्खत्तुं तम्हि सरे निरुदके कते एको महाकप्पोति वदति । एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि खेपेत्वा बाले च पण्डिते च दुक्खस्सन्तं करोतीति अयमस्स लद्धि । पण्डितोपि किर अन्तरा विसुज्झितुं न सक्कोति । बालोपि ततो उद्धं न गच्छति ।
सीलेनाति अचेलकसीलेन वा अञ्ञेन वा येन केनचि । वतेनाति तादिसेनेव वतेन । तपेनाति तपोकम्मेन । अपरिपक्कं परिपाचेति नाम, यो “अहं पण्डितो 'ति अन्तरा विसुज्झति । परिपक्कं फुस्स फुस्स व्यन्तिं करोति नाम यो " अहं बालो "ति वृत्तपरिमाणं कालं अतिक्कमित्वा याति । हेवं नत्थीति एवं नत्थि । तहि उभयम्पि न सक्का कातुन्ति दीपेति । दोणमितेति दोणेन मितं विय। सुखदुक्खेति सुखदुक्खं । परियन्तकतेति वृत्तपरिमाणेन कालेन कतपरियन्ते । नत्थि हायनवडनेति नत्थि हायनवड्ढनानि । न संसारो पण्डितस्स हायति, न बालस्स वड्ढतीति अत्थो । उक्कंसावकंसेति उक्कंसावकंसा । हायनवड्डनानमेतं अधिवचनं ।
(२.१७०-१७२ - १७०-१७२)
इदानि तमत्थं उपमाय साधेन्तो “ सेय्यथापि नामा "तिआदिमाह । तत्थ सुत्तगुळेति वेठेत्वा कतसुत्तगुळे । निब्बेटियमानमेव पलेतीति पब्बते वा रुक्खग्गे वा ठत्वा खित्तं सुत्तप्पमाणेन निब्बेठियमानमेव गच्छति, सुत्ते खीणे तत्थेव तिट्ठति, न गच्छति । एवमेव वुत्तकालतो उद्धं न गच्छतीति दस्सेति ।
Jain Education International
अजितकेसकम्बलवादवण्णना
१७०-१७२. अजितवादे नत्थि दिन्नन्ति दिन्नफलाभावं सन्धाय वदति । ट्ठि वुच्चति महायागो। हुतन्ति पहेणकसक्कारो अधिप्पेतो । तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति । सुकतदुक्कटानन्ति सुकतदुक्कटानं, कुसलाकुसलानन्ति अत्थो । फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति । नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि, नत्थि परो लोकोति इध लोके ठितस्सापि परो लोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति । नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति । नत्थि सत्ता ओपपातिकाति चवित्वा उपपज्जनका सत्ता नाम नत्थीति वदति ।
136
For Private & Personal Use Only
www.jainelibrary.org