________________
(२.१६७-१६९-१६७-१६९)
मक्खलिगोसालवादवण्णना
सन्धिन्ति घरसन्धिं । निल्लोपन्ति महाविलोपं । एकागारिकन्ति एकमेव घरं परिवारेत्वा विलुप्पनं । परिपन्थेति आगतागतानं अच्छिन्दनत्थं मग्गे तिट्ठतो । करोतो न करीयति पापन्ति यं किञ्चि पापं करोमीति सञाय करोतोपि पापं न करीयति, नत्थि पापं । सत्ता पन पापं करोमाति एवंसजिनो होन्तीति दीपेति। खुरपरियन्तेनाति खुरनेमिना, खुरधारसदिसपरियन्तेन वा। एकं मंसखलन्ति एकं मंसरासिं । पुजन्ति तस्सेव वेवचनं । ततोनिदानन्ति एकमंसखलकरणनिदानं ।
__ दक्खिणन्ति दक्खिणतीरे मनुस्सा कक्खळा - दारुणा, ते सन्धाय "हनन्तो"तिआदिमाह । उत्तरतीरे सत्ता सद्धा होन्ति पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, ते सन्धाय ददन्तोतिआदिमाह । तत्थ यजन्तोति महायागं करोन्तो । दमेनाति इन्द्रियदमेन उपोसथकम्मेन वा। संयमेनाति सीलसंयमेन । सच्चवज्जेनाति सच्चवचनेन | आगमोति आगमनं, पवत्तीति अत्थो । सब्बथापि पापपुञानं किरियमेव पटिक्खिपति ।
अम्बं पुट्ठो लबुजं ब्याकरोति नाम, यो कीदिसो अम्बो कीदिसानि वा अम्बस्स खन्धपण्णपुप्फफलानीति वुत्ते एदिसो लबुजो एदिसानि वा लबुजस्स खन्धपण्णपुष्फफलानीति ब्याकरोति । विजितेति आणापवत्तिदेसे। अपसादेतब्बन्ति विहेठेतब्बं । अनभिनन्दित्वाति "साधु साधू"ति एवं पसंसं अकत्वा । अप्पटिक्कोसित्वाति बालदुब्भासितं तया भासितन्ति एवं अप्पटिबाहित्वा । अनुग्गण्हन्तोति सारतो अग्गण्हन्तो । अनिक्कुज्जन्तोति सारवसेनेव इदं निस्सरणं, अयं परमत्थोति हदये अट्ठपेन्तो। ब्यञ्जनं पन तेन उग्गहितञ्चेव निक्कुज्जितञ्च ।
मक्खलिगोसालवादवण्णना १६७-१६९. मक्खलिवादे पच्चयोति हेतुवेवचनमेव, उभयेनापि विज्जमानमेव कायदुच्चरितादीनं संकिलेसपच्चयं, कायसुचरितादीनञ्च विसुद्धिपच्चयं पटिक्खिपति । अत्तकारेति अत्तकारो। येन अत्तना कतकम्मेन इमे सत्ता देवत्तम्पि मारत्तम्पि ब्रह्मत्तम्पि सावकबोधिम्पि पच्चेकबोधिम्पि सब्ब तम्पि पापुणन्ति, तम्पि पटिक्खिपति । दुतियपदेन यं परकारं परस्स ओवादानुसासनिं निस्साय ठपेत्वा महासत्तं अवसेसो जनो मनुस्ससोभग्यतं आदि कत्वा याव अरहत्तं पापुणाति, तं परकारं पटिक्खिपति । एवमयं बालो जिनचक्के पहारं देति नाम । नत्थ पुरिसकारेति येन पुरिसकारेन सत्ता वुत्तप्पकारा सम्पत्तियो
133
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org