________________
१३२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
महन्तेन उस्साहेन इधागतो, तस्सागतकालतो पट्ठाय समणो गोतमो समणकोलाहलं समणभण्डनमेव कथेतीति उज्झायिस्सन्ति, न सक्कच्चं धम्मं सोस्सन्ति, रञ्ञा पन कथीयमाने उज्झायितुं न सक्खिस्सन्ति, राजानमेव अनुवत्तिस्सन्ति । इस्सरानुवत्तको लोको । 'हन्दाहं रञ्ञोव भारं करोमी'ति रञ्ञो भारं करोन्तो “ अभिजानासि नो त्व "न्तिआदिमाह ।
१६४. तत्थ अभिजानासि नो त्वन्ति अभिजानासि नु त्वं । अयञ्च नो- सद्दो परतो पुच्छितात पदेन योजेतब्बो । इदहि वुत्तं होति - "महाराज, त्वं इमं पञ्हं अञ्ञे समणब्राह्मणे पुच्छिता नु, अभिजानासि च नं पुट्टभावं, न ते सम्मुट्ठ "न्ति । सचे ते अगरूति सचे तुम्हं यथा ते ब्याकरिंसु, तथा इध भासितुं भारियं न होति, यदि न कोचि अफासुकभावो अत्थि, भासस्सूति अत्थो । न खो मे भन्तेति किं सन्धायाह ? पण्डितपतिरूपकानञ्हि सन्तिके कथेतुं दुक्खं होति, ते पदे पदे अक्खरे अक्खरे दोसमेव वदन्ति । एकन्तपण्डिता पन कथं सुत्वा सुकथितं पसंसन्ति, दुक्कथितेसु पाळिपदअत्थब्यञ्जनेसु यं यं विरुज्झति, तं तं उजुकं कत्वा देन्ति । भगवता च सदिसो एकन्तपण्डितो नाम नत्थि । तेनाह - " न खो मे, भन्ते, गरु; यत्थस्स भगवा निसिन्नो भगवन्तरूपो वा "ति ।
(२.१६४-१६६)
पूरणकस्सपवादवण्णना
१६५. एक मिदाहन्ति एकं इध अहं । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वाति सम्मोदजनकं सरितब्बयुत्तकं कथं परियोसापेत्वा ।
Jain Education International
१६६. " करोतो खो, महाराज, कारयतो "तिआदीसु करोतोति सहत्था करोन्तस्स । कारयतोति आणत्तिया कारेन्तस्स । छिन्दतोति परेसं हत्थादीनि छिन्दन्तस्स । पचतोति परे दण्डेन पीळेन्तस्स । सोचयतोति परस्स भण्डहरणादीहि सोचयतो । सोचापयतोति सोकं सयं करोन्तस्सपि परेहि कारापेन्तस्सपि । किलमतोति आहारुपच्छेदबन्धनागारप्पवेसनादीहि सयं किलमन्तस्सपि परेहि किलमापेन्तस्सपि । फन्दतो फन्दापयतोति परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो परम्पि फन्दापयतो । पाणमतिपातापयतोति पाणं हनन्तस्सपि हनापेन्तस्सपि । एवं सब्बत्थ करणकारणवसेनेव अत्थो वेदितब्बो ।
132
For Private & Personal Use Only
www.jainelibrary.org