________________
(२.१६३-१६३)
सामञफलपुच्छावण्णना
१३१
सब्बेपि अस्साचरियअस्सवेज्जअस्समेण्डादयो। रथिकाति सब्बेपि रथाचरियरथयोधरथरक्खादयो । धनुग्गहाति धनुआचरिया इस्सासा । चेलकाति ये युद्धे जयधजं गहेत्वा पुरतो गच्छन्ति । चलकाति इध रो ठानं होतु, इध असुकमहामत्तस्साति एवं सेनाब्यूहकारका । पिण्डदायकाति साहसिकमहायोधा । ते किर परसेनं पविसित्वा परसीसं पिण्डमिव छेत्वा छत्वा दयन्ति, उप्पतित्वा उप्पतित्वा निग्गच्छन्तीति अत्थो । ये वा सङ्गाममज्झे योधानं भत्तपातिं गहेत्वा परिविसन्ति, तेसम्पेतं नामं । उग्गा राजपुत्ताति उग्गतुग्गता सङ्गामावचरा राजपुत्ता। पक्खन्दिनोति ये “कस्स सीसं वा आवुधं वा आहरामा'"ति “वत्वा असुकस्सा"ति वुत्ता सङ्गामं पक्खन्दित्वा तदेव आहरन्ति, इमे पक्खन्दन्तीति पक्खन्दिनो । महानागाति महानागा विय महानागा, हथिआदीसुपि अभिमुखं आगच्छन्तेसु अनिवत्तितयोधानमेतं अधिवचनं । सूराति एकन्तसूरा, ये सजालिकापि सचम्मिकापि समुई तरितुं सक्कोन्ति । चम्मयोधिनोति ये चम्मकञ्चुकं वा पविसित्वा सरपरित्ताणचम्मं वा गहेत्वा युज्झन्ति । दासिकपुत्ताति बलवसिनेहा घरदासयोधा । आळारिकाति पूविका । कप्पकाति न्हापिका । न्हापकाति ये न्हापेन्ति । सूदाति भत्तकारका | मालाकारादयो पाकटायेव । गणकाति अच्छिद्दकपाठका | मुद्दिकाति हत्थमुद्दाय गणनं निस्साय जीविनो । यानि वा पनज्ञानिपीति अयकारदन्तकारचित्तकारादीनि । एवंगतानीति एवं पवत्तानि । ते दिद्वेव धम्मेति ते हत्थारोहादयो तानि पुथुसिप्पायतनानि दस्सेत्वा राजकुलतो महासम्पत्तिं लभमाना सन्दिट्ठिकमेव सिप्पफलं उपजीवन्ति । सुखेन्तीति सुखितं करोन्ति । पीणेन्तीति पीणितं थामबलपेतं करोन्ति । उदग्गिकादीस उपरि फलनिब्बत्तनतो उन्हें अग्गमस्सा अत्थीति उद्धग्गिका। सग्गं अरहतीति सोवग्गिका। सुखो विपाको अस्साति सुखविपाका । सुट्ट अग्गे रूपसद्दगन्धरसफोटब्बआयुवण्णसुखयसआधिपतेय्यसङ्खाते दस धम्मे संवत्तेति निब्बत्तेतीति सग्गसंवत्तनिका। तं एवरूपं दक्खिणं दानं पतिठ्ठपेन्तीति अत्थो । सामफलन्ति एत्थ परमत्थतो मग्गो सामञ्ज। अरियफल सामञफलं | यथाह"कतमञ्च, भिक्खवे, सामनं? अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं, सम्मादिट्टि...पे०... सम्मासमाधि । इदं वुच्चति, भिक्खवे, सामञ्ज । कतमानि च, भिक्खवे, सामञफलानि ? सोतापत्तिफलं...पे०... अरहत्तफल'"न्ति (सं० नि० ३.५.३५)। तं एस राजा न जानाति । उपरि आगतं पन दासकस्सकोपमं सन्धाय
पुच्छति ।
अथ भगवा पहं अविस्सज्जेत्वाव चिन्तेसि -- "इमे बहू अञतित्थियसावका राजामच्चा इधागता, ते कण्हपक्खञ्च सुक्कपक्खञ्च दीपेत्वा कथीयमाने अम्हाकं राजा
131
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org