________________
१३०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१६३-१६३)
“कोण्ड, पहानि वियाकरोहि ।
याचन्ति तं इसयो साधुरूपा ।। कोण्डा , एसो मनुजेसु धम्मो ।
यं वुद्धमागच्छति एस भारो''ति ।। (जा० २.१७.६०)
एवं सक्कादीनं अत्थाय इसीहि याचितो -
"कतावकासा पुच्छन्तु भोन्तो,
यं किञ्चि पऽहं मनसाभिपत्थितं । अहहि तं तं वो वियाकरिस्सं,
ञत्वा सयं लोकमिमं परञ्चा''ति ।। (जा० २.१७.६१)
एवं सरभङ्गकाले । सम्भवजातके च सकलजम्बुदीपं तिक्खत्तुं विचरित्वा पञ्हानं अन्तकरं अदिस्वा सुचिरतेन ब्राह्मणेन, पऽहं पुटुं ओकासे कारिते जातिया सत्तवस्सिको रथिकाय पंसुं कीळन्तो पल्लङ्कमाभुजित्वा अन्तरवीथियं निसिन्नोव -
"तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा। राजा च खो तं जानाति, यदि काहति वा न वा''ति ।। (जा० १.१६.१७२)
सब्ब पवारणं पवारेसि।
१६३. एवं भगवता सब्ब पवारणाय पवारिताय अत्तमनो राजा पऽहं पुच्छन्तो"यथा नु खो इमानि, भन्ते"तिआदिमाह । तत्थ सिप्पमेव सिप्पायतनं। पुथुसिप्पायतनानीति बहूनि सिप्पानि । सेय्यथिदन्ति कतमे पन ते । हत्थारोहातिआदीहि ये तं तं सिप्पं निस्साय जीवन्ति, ते दस्सेति । अयहि अस्साधिप्पायो- “यथा इमेसं सिप्पूपजीवीनं तं तं सिप्पं निस्साय सन्दिट्टिकं सिप्पफलं पञ्जायति । सक्का नु खो एवं सन्दिट्टिकं सामञफलं पञापेतु'न्ति । तस्मा सिप्पायतनानि आहरित्वा सिप्पूपजीविनो दस्सेति ।
तत्थ हत्थारोहाति सब्बेपि हत्थाचरियहत्थिवेज्जहत्थिमेण्डादयो दस्सेति । अस्सारोहाति
130
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org