________________
(२.१६२-१६२)
सामफलपुच्छावण्णना
१२९
१६२. भिक्खुसङ्घस्स अञ्जलिं पणामेत्वाति एवं किरस्स अहोसि भगवन्तं वन्दित्वा इतोचितो च गन्त्वा भिक्खुसङ्घ वन्दन्तेन च भगवा पिट्टितो कातब्बो होति, गरुकारोपि चेस न होति । राजानं वन्दित्वा उपराजानं वन्दन्तेनपि हि रो अगारवो कतो होति । तस्मा भगवन्तं वन्दित्वा ठितट्ठानेयेव भिक्खुसङ्घस्स अञ्जलिं पणामेत्वा एकमन्तं निसीदि । कञ्चिदेव देसन्ति कञ्चि ओकासं ।
अथस्स भगवा पञ्हपुच्छने उस्साहं जनेन्तो आह - "पुच्छ, महाराज, यदाकङ्कसी"ति । तस्सत्थो- “पच्छ यदि आकसि. न मे पहविस्सज्जने भारो अस्थि"। अथ वा “पुच्छ, यं आकसि, सब्बं ते विस्सज्जेस्सामी"ति सब्ब पवारणं पवारेसि, असाधारणं पच्चेकबुद्धअग्गसावकमहासावकेहि । ते हि यदाकङ्घसीति न वदन्ति, सुत्वा वेदिस्सामाति वदन्ति । बुद्धा पन - "पुच्छ, आवुसो, यदाकङ्खसी''ति (सं० नि० १.१.२३७), वा “पुच्छ, महाराज, यदाकङ्खसी''ति वा,
"पुच्छ, वासव, मं पहं, यं किञ्चि मनसिच्छसि । तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते''ति ।। (दी० नि० २.३५६)
वा।
तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ, यदाकङ्खसीति वा,
"बावरिस्स च तुम्हं वा, सब्बेसं सब्बसंसयं । कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथा"ति ।। (सु० नि० १०३६) वा।
"पुच्छ मं, सभिय, पहं, यं किञ्चि मनसिच्छसि । तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि तेति ।। (सु० नि० ५१७)
वा।
तेसं तेसं यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकानं सब्ब पवारणं पवारेन्ति । अनच्छरियञ्चेतं, यं भगवा बुद्धभूमिं पत्वा एतं पवारणं पवारेय्य । यो बोधिसत्तभूमियं पदेसाणे ठितो
129
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org