________________
१३४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१६७-१६९-१६७-१६९)
पापुणन्ति, तम्पि पटिक्खिपति । नत्थि बलन्ति यम्हि अत्तनो बले पतिट्ठिता सत्ता वीरियं कत्वा ता सम्पत्तियो पापुणन्ति, तं बलं पटिक्खिपति । नत्थि वीरियन्तिआदीनि सब्बानि पुरिसकारवेवचनानेव । “इदं नो वीरियेन इदं पुरिसथामेन, इदं पुरिसपरक्कमेन पवत्त"न्ति एवं पवत्तवचनपटिक्खेपकरणवसेन पनेतानि विसुं आदियन्ति ।
सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसे परिग्गण्हाति । सब्बे पाणाति एकिन्द्रियो पाणो, द्विन्द्रियो पाणोतिआदिवसेन वदति। सब्बे भूताति अण्डकोसवत्थिकोसेसु भूते सन्धाय वदति । सब्बे जीवाति सालियवगोधुमादयो सन्धाय वदति । तेसु हि सो विरूहनभावेन जीवसञी । अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थि । नियतिसङ्गतिभावपरिणताति एत्थ नियतीति नियता। सङ्गतीति छन्नं अभिजातीनं तत्थ तत्थ गमनं । भावोति सभावोयेव । एवं नियतिया च सङ्गतिया च भावेन च परिणता नानप्पकारतं पत्ता । येन हि यथा भवितब्बं, सो तथैव भवति । येन न भवितब्बं, सो न भवतीति दस्सेति । छस्वेवाभिजातीसूति छसु एव अभिजातीसु ठत्वा सुखञ्च दुक्खञ्च पटिसंवेदेन्ति । अञा सुखदुक्खभूमि नत्थीति दस्सेति ।।
योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दससतसहस्सानि अञानि च सट्ठिसतानि अझानि च छसतानि । पञ्च च कम्मुनो सतानीति पञ्चकम्मसतानि च । केवलं तक्कमत्तकेन निरत्थकं दिष्टुिं दीपेति । पञ्च च कम्मानि तीणि च कम्मानीतिआदीसुपि एसेव नयो । केचि पनाहु- "पञ्च च कम्मानीति पञ्चिन्द्रियवसेन भणति। तीणीति कायकम्मादिवसेना"ति । कम्मे च उपड्ढकम्मे चाति एत्थ पनस्स कायकम्मञ्च वचीकम्मञ्च कम्मन्ति लद्धि, मनोकम्मं उपड्ढकम्मन्ति । दट्ठिपटिपदाति द्वासट्ठि पटिपदाति वदति । द्वट्ठन्तरकप्पाति एकस्मिं कप्पे चतुसट्ठि अन्तरकप्पा नाम होन्ति । अयं पन अझे द्वे अजानन्तो एवमाह ।
छळाभिजातियोति कण्हाभिजाति, नीलाभिजाति, लोहिताभिजाति, हलिद्दाभिजाति, सुक्काभिजाति, परमसुक्काभिजातीति इमा छ अभिजातियो वदति । तत्थ ओरब्मिका, साकुणिका, मागविका, सूकरिका, लुद्दा, मच्छघातका चोरा, चोरघातका, बन्धनागारिका, ये वा पनओपि केचि कुरूरकम्मन्ता, अयं कण्हाभिजातीति (अ० नि० २.६.५७) वदति । भिक्खू नीलाभिजातीति वदति, ते किर चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ति । “भिक्खू कण्टकवुत्तिका''ति (अ० नि० २.६.५७) अयहिस्स पाळियेव । अथ
134
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org