________________
१२६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१६०-१६०)
चन्दो छादितो, पब्बतच्छायाय च रुक्खच्छायाय च अन्धकारं अहोसीति, तम्पि अकारणं । तदा हि उक्कानं सतसहस्सानम्पि परिच्छेदो नत्थि ।
__ अयं पन अप्पसद्दतं निस्साय जीवके आसङ्काय भीतो। जीवको किरस्स उपरिपासादेयेव आरोचेसि - “महाराज अप्पसद्दकामो भगवा, अप्पसदेनेव उपसङ्कमितब्बो''ति । तस्मा राजा तूरियसदं निवारेसि । तूरियानि केवलं गहितमत्तानेव होन्ति, वाचम्पि उच्चं अनिच्छारयमाना अच्छरासज्ञाय गच्छन्ति । अम्बवनेपि कस्सचि खिपितसद्दोपि न सुय्यति । राजानो च नाम सद्दाभिरता होन्ति । सो तं अप्पसद्दतं निस्साय उक्कण्ठितो जीवकेपि आसङ्कं उप्पादेसि । “अयं जीवको मय्हं अम्बवने अड्डतेळसानि भिक्खुसतानी"ति आह । एत्थ च खिपितसद्दमत्तम्पि न सुय्यति, अभूतं मझे, एस वञ्चेत्वा मं नगरतो नीहरित्वा पुरतो बलकायं उपट्ठपेत्वा मं गण्हित्वा अत्तना छत्तं उस्सापेतुकामो । अयहि पञ्चन्नं हत्थीनं बलं धारेति । मम च अविदूरेनेव गच्छति, सन्तिके च मे आवुधहत्थो एकपुरिसोपि नस्थि । अहो वत मे अनत्थो"ति । एवं भायित्वा च पन अभीतो विय सन्धारेतुम्पि नासक्खि । अत्तनो भीतभावं तस्स आवि अकासि । तेन वुत्तं । “अथ खो राजा...पे०... न निग्योसो"ति । तत्थ सम्माति वयस्साभिलापो एस, कच्चि मं वयस्साति वुत्तं होति । न पलम्भेसीति यं नत्थि तं अस्थीति वत्वा कच्चि मं न विप्पलम्भयसि । निग्योसोति कथासल्लापनिग्घोसो ।
मा भायि, महाराजाति जीवको – “अयं राजा मं न जानाति 'नायं परं जीविता वोरोपेती'ति; सचे खो पन नं न अस्सासेस्सामि, विनस्सेय्या"ति चिन्तयित्वा दळ्हं कत्वा समस्सासेन्तो "मा भायि महाराजा"ति वत्वा "न तं देवा"तिआदिमाह । अभिक्कमाति अभिमुखो कम गच्छ, पविसाति अत्थो । सकिं वुत्ते पन दळ्हं न होतीति तरमानोव द्विक्खत्तुं आह । एते मण्डलमाळे दीपा झायन्तीति महाराज, चोरबलं नाम न दीपे जालेत्वा तिट्ठति, एते च मण्डलमाळे दीपा जलन्ति । एताय दीपसाय याहि महाराजाति वदति।
सामञफलपुच्छावण्णना १६०. नागस्स भूमीति यत्थ सक्का हत्थिं अभिरूळ्हेन गन्तुं, अयं नागस्स भूमि नाम | नागा पच्चोरोहित्वाति विहारस्स बहिद्वारकोळुके हत्थितो ओरोहित्वा । भूमियं
126
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org