________________
(२.१५९-१५९)
कोमारभच्चजीवककथावण्णना
१२५
सतग्घनिकानि निवासेत्वा पञ्चसतग्घनिकानि एकंसं कत्वा सुन्हाता सुविलित्ता कञ्चनमालादिनानाभरणसोभिता दससहस्समत्ता ब्राह्मणा दक्खिणहत्थं उस्सापेत्वा जयसइं घोसन्ता गच्छन्ति । तेसं परियन्ते पञ्चङ्गिकानि तूरियानि। तेसं परियन्ते धनुपन्तिपरिक्खेपो । तस्स परियन्ते हथिघटा । हत्थीनं परियन्ते गीवाय गीवं पहरमाना अस्सपन्ति । अस्सपरियन्ते अञमजं सङ्घट्टनरथा । रथपरियन्ते बाहाय बाहं पहरयमाना योधा । तेसं परियन्ते अत्तनो अत्तनो अनुरूपाय आभरणसम्पत्तिया विरोचमाना अट्ठारस सेनियो। इति यथा परियन्ते ठत्वा खित्तो सरो राजानं न पापुणाति, एवं जीवको कोमारभच्चो रो परिसं संविदहित्वा अत्तना रो अविदूरेनेव गच्छति - "सचे कोचि उपद्दवो होति, पठमतर रो जीवितदानं दस्सामी'ति । उक्कानं पन एत्तकानि सतानि वा सहस्सानि वाति परिच्छेदो नत्थीति एवरूपिं राजिद्धिं सन्धाय वुत्तं - "महच्चराजानुभावेन येन जीवकस्स कोमारभच्चस्स अम्बवनं, तेन पायासी''ति ।
अहुदेव भयन्ति एत्थ चित्तुत्रासभयं, आणभयं, आरम्मणभयं, ओत्तप्पभयन्ति चतुब्बिधं भयं, तत्थ “जातिं पटिच्च भयं भयानक"न्तिआदिना नयेन वुत्तं चित्तुत्रासभयं नाम । "तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती"ति (सं० नि० २.३.७८) एवमागतं आणभयं नाम | "एतं नून तं भयभेरवं आगच्छती''ति (म० नि० १.४९) एत्थ वुत्तं आरम्मणभयं नाम ।
"भीरुं पसंसन्ति, न हि तत्थ सूरं । भया हि सन्तो, न करोन्ति पाप"न्ति ।। (सं० नि० १.३३)
इदं ओत्तप्पभयं नाम । तेसु इध चित्तुत्रासभयं, अहु अहोसीति अत्थो । छम्भितत्तन्ति छम्भितस्स भावो । सकलसरीरचलनन्ति अत्थो । लोमहंसोति लोमहंसनं, उद्धं ठितलोमताति अत्थो। सो पनायं लोमहंसो धम्मस्सवनादीसु पीतिउप्पत्तिकाले पीतियापि होति । भीरुकजातिकानं सम्पहारपिसाचादिदस्सनेसु भयेनापि । इध भयलोमहंसोति वेदितब्बो ।
कस्मा पनेस भीतोति ? अन्धकारेनाति एके वदन्ति । राजगहे किर द्वत्तिंस महाद्वारानि, चतुसट्ठि खुद्दकद्वारानि । जीवकस्स अम्बवनं पाकारस्स च गिज्झकूटस्स च अन्तरा होति । सो पाचीनद्वारेन निक्खमित्वा पब्बतच्छायाय पाविसि, तत्थ पब्बतकूटेन
125
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org