________________
१२४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१५९-१५९)
ततो इत्थियो निस्साय पुरिसानं भयं नाम नत्थि, 'सुखं इत्थिपरिवुतो गमिस्सामी'ति पञ्च हस्थिनिकासतानि कप्पापेत्वा पञ्च इथिसतानि पुरिसवेसं गाहापेत्वा - “असितोमरहत्था राजानं परिवारेय्याथा'ति वत्वा पुन चिन्तेसि - “इमस्स रञो इमस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थि, बुद्धा च नाम उपनिस्सयं दिस्वाव धम्म कथेन्ति | हन्दाहं, महाजनं सन्निपातापेमि, एवहि सति सत्था कस्सचिदेव उपनिस्सयेन धम्म देसेस्सति, सा महाजनस्स उपकाराय भविस्सती''ति । सो तत्थ तत्थ सासनं पेसेसि, भेरिं चरापेसि - “अज्ज राजा भगवतो सन्तिकं गच्छति, सब्बे अत्तनो विभवानुरूपेन रो आरक्खं गण्हन्तू''ति ।
ततो महाजनो चिन्तेसि - “राजा किर सत्थुदस्सनत्थं गच्छति, कीदिसी वत भो धम्मदेसना भविस्सति, किं नो नक्खत्तकीळाय, तत्थेव गमिस्सामा''ति । सब्बे गन्धमालादीनि गहेत्वा रो आगमनं आकङ्खमाना मग्गे अटुंसु। जीवकोपि रो पटिवेदेसि - "कप्पितानि खो ते, देव, हथियानानि, यस्स दानि कालं मञ्जसी'ति । तत्थ यस्स दानि कालं मञ्जसीति उपचारवचनमेतं । इदं वुत्तं होति- “यं तया आणत्तं, तं मया कतं, इदानि त्वं यस्स गमनस्स वा अगमनस्स वा कालं मञ्जसि, तदेव अत्तनो रुचिया करोही''ति ।
१५९. पच्चेका इथियोति पाटियेक्का इत्थियो, एकेकिस्सा हत्थिनिया एकेकं इत्थिन्ति वुत्तं होति । उक्कासु धारियमानासूति दण्डदीपिकासु धारियमानासु । महच्च राजानुभावेनाति महता राजानुभावेन । महच्चातिपि पाळि, महतियाति अत्थो, लिङ्गविपरियायो एस । राजानुभावो वुच्चति राजिद्धि । का पनस्स राजिद्धि ? तियोजनसतानं द्विन्नं महारट्ठानं इस्सरियसिरी। तस्स हि असुकदिवसं राजा तथागतं उपसङ्कमिस्सतीति पठमतरं संविदहने असतिपि तङ्क्षण व पञ्च इत्थिसतानि पुरिसवेसं गहेत्वा पटिमुक्कवेठनानि अंसे आसत्तखग्गानि मणिदण्डतोमरे गहेत्वा निक्खमिंसु । यं सन्धाय वुत्तं - “पच्चेका इथियो आरोपेत्वा''ति।
अपरापि सोळससहस्सखत्तियनाटकित्थियो राजानं परिवारेसुं। तासं परियन्ते खुज्जवामनककिरातादयो । तासं परियन्ते अन्तेपुरपालका विस्सासिकपुरिसा। तेसं परियन्ते विचित्रवेसविलासिनो सट्ठिसहस्समत्ता महामत्ता। तेसं परियन्ते विविधालङ्कारपटिमण्डिता नानप्पकारआवुधहत्था विज्जाधरतरुणा विय नवुतिसहस्समत्ता रट्ठियपुत्ता। तेसं परियन्ते
124
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org