________________
(२.१५८-१५८)
कोमारभच्चजीवककथावण्णना
१२३
भगवा अरहन्ति वेदितब्बोतिआदिना नयेन मातिकं निक्खिपित्वा सब्बानेव चेतानि पदानि विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो नेसं वित्थारो गहेतब्बो ।
__ जीवको पन एकमेकस्स पदस्स अत्थं निट्ठापेत्वा – “एवं, महाराज, अरहं मय्हं सत्था, एवं सम्मासम्बुद्धो...पे०... एवं भगवा''ति वत्वा - "तं, देवो, भगवन्तं पयिरुपासतु, अप्पेव नाम देवस्स तं भगवन्तं पयिरुपासतो चित्तं पसीदेय्या"ति आह । एत्थ च तं देवो पयिरुपासतूति वदन्तो “महाराज, तुम्हादिसानहि सतेनपि सहस्सेनपि सतसहस्सेनपि पुट्ठस्स मय्हं सत्थुनो सब्बेसं चित्तं गहेत्वा कथेतुं थामो च बलञ्च अत्थि, विस्सत्थो उपसङ्कमित्वा पुच्छेय्यासि महाराजा"ति आह ।
रोपि भगवतो गुणकथं सुणन्तस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुट अहोसि | सो तङ्क्षण व गन्तुकामो हुत्वा - "इमाय खो पन वेलाय मय्हं दसबलस्स सन्तिकं गच्छतो न अञ्जो कोचि खिप्पं यानानि योजेतुं सक्खिस्सति अझत्र जीवका''ति चिन्तेत्वा - "तेन हि, सम्म जीवक, हथियानानि कप्पापेही"ति आह ।
१५८. तत्थ तेन हीति उय्योजनत्थे निपातो। गच्छ, सम्म जीवकाति वुत्तं होति । हत्थियानानीति अनेकेसु अस्सरथादीसु यानेसु विज्जमानेसुपि हत्थियानं उत्तमं; उत्तमस्स सन्तिकं उत्तमयानेनेव गन्तब्बन्ति च, अस्सयानरथयानानि ससद्दानि, दूरतोव तेसं सद्दो सुय्यति, हत्थियानस्स पदानुपदं गच्छन्तापि सदं न सुणन्ति । निब्बुतस्स पन खो भगवतो सन्तिके निब्बतेहेव यानेहि गन्तब्बन्ति च चिन्तयित्वा हत्थियानानीति आह ।।
पञ्चमत्तानि हस्थिनिकासतानीति पञ्च करेणुसतानि । कप्पापेत्वाति आरोहणसज्जानि कारेत्वा । आरोहणीयन्ति आरोहणयोग्गं, ओपगुटहन्ति अत्थो। किं पनेस रञा वुत्तं अकासि अवुत्तन्ति ? अवुत्तं । कस्मा ? पण्डितताय । एवं किरस्स अहोसि - राजा इमाय वेलाय गच्छामीति वदति, राजानो च नाम बहुपच्चत्थिका । सचे अन्तरामग्गे कोचि अन्तरायो होति, मम्पि गरहिस्सन्ति- “जीवको राजा मे कथं गण्हातीति अकालेपि राजानं गहेत्वा निक्खमती"ति । भगवन्तम्पि गरहिस्सन्ति "समणो गोतमो, 'महं कथा वत्ततीति कालं असल्लक्खेत्वाव धम्म कथेतीति । तस्मा यथा नेव महं, न भगवतो, गरहा उप्पज्जति; रो च रक्खा सुसंविहिता होति, तथा करिस्सामी'ति ।
123
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org