________________
(२.१६१ - १६१)
सामञ्ञफलपुच्छावण्णना
पतिट्ठितसमकालमेव पन भगवतो तेजो रञ्ञो सरीरं फरि । अथस्स तावदेव सकलसरीरतो सेदा मुच्चिंसु, साटका पीळेत्वा अपनेतब्बा विय अहेसुं । अत्तनो अपराधं सरित्वा महाभयं उपज्जि । सो उजुकं भगवतो सन्तिकं गन्तुं असक्कोन्तो जीवकं हत्थे गहेत्वा आरामचारिकं चरमानो विय “ इदं ते सम्म जीवक सुट्टु कारितं इदं सुटु कारित "न्ति विहारस्स वण्णं भणमानो अनुक्कमेन येन मण्डलमाळस्स द्वारं तेनुपसङ्कमि, सम्पत्तोति अत्थो ।
कहं पन सम्माति कस्मा पुच्छीति । एके ताव “ अजानन्तो 'ति वदन्ति । इमिना किर दहरकाले पितरा सद्धिं आगम्म भगवा दिट्ठपुब्बो, पच्छा पन पापमित्तसंसग्गेन पितुघातं कत्वा अभिमारे पेसेत्वा धनपालं मुञ्चापेत्वा महापराधो हुत्वा भगवतो सम्मुखीभावं न उपगतपुब्बोति असञ्जानन्तो पुच्छतीति । तं अकारणं, भगवा हि आकिण्णवरलक्खणो अनुब्यञ्जनपटिमण्डितो छब्बण्णाहि रस्मीहि सकलं आरामं ओभासेत्वा तारागणपरिवुतो विय पुण्णचन्दो भिक्खुगणपरिवुतो मण्डलमाळमज्झे निसिन्नो, तं को न जानेय्य । अयं पन अत्तनो इस्सरियलीलाय पुच्छति । पकति हेसा राजकुलानं, यं जानन्तापि अजानन्ता विय पुच्छन्ति । जीवको पन तं सुत्वा - 'अयं राजा पथवियं ठत्वा कुहिं पथवीति, नभं उल्लोकेत्वा कुहिं चन्दिमसूरियाति, सिनेरुमूले ठत्वा कुहिं सिनेरूति वदमानो विय दसबलस्स पुरतो ठत्वा कुहिं भगवा ति पुच्छति । “हन्दस्स भगवन्तं दस्सेस्सामी "ति चिन्तेत्वा येन भगवा तेनञ्जलिं पणामेत्वा “ एसो महाराजा "ति आदिमाह । पुरक्खतोति परिवारेत्वा निसिन्नरस पुरतो निसिन्नो ।
१२७
१६१. येन भगवा तेनुपसङ्गमीति यत्थ भगवा तत्थ गतो, भगवतो सन्तिकं उपगतोति अत्थो | एकमन्तं अट्ठासीति भगवन्तं वा भिक्खुसंघं वा असङ्घट्टयमानो अत्तनो ठातुं अनुच्छविके एकस्मिं पदेसे भगवन्तं अभिवादेत्वा एकोव अट्ठासि । तुहीभूतं तुम्हीभूतन्ति यतो यतो अनुविलोकेति ततो ततो तुम्हीभूतमेवाति अत्थो । तत्थ
भिक्खु हत्थकुक्कुच्चं वा पादकुक्कुच्च वा खिपितसद्दो वा नत्थि, सब्बालङ्कारपटिमण्डितं नाटकपरिवारं भगवतो अभिमुखे ठितं राजानं वा राजपरिसं वा एक भिक्खुपि न ओलोकेसि । सब्बे भगवन्तंयेव ओलोकयमाना निसीदिंसु ।
Jain Education International
राजा तेसं उपसमे पसीदित्वा विगतपङ्कताय विप्पसन्नरहदमिव उपसन्तिन्द्रियं भिक्खुस पुनप्पुनं अनुविलोकेत्वा उदानं उदानेसि। तत्थ इमिनाति येन कायिकेन च
127
For Private & Personal Use Only
www.jainelibrary.org