________________
१२०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१५१-१५२-१५१-१५२)
अनत्तमनो हुत्वा मं पटिपुच्छिस्सति, अथाहं निबिक्खेपं सत्थु गुणं कथेत्वा राजानं सत्थु सन्तिकं गहेत्वा गमिस्सामीति जानन्तोव विक्खेपपच्छेदनत्थं तुण्ही अहोसीति ।
तेपि अमच्चा एवं चिन्तेसुं- “अज्ज राजा पञ्चहि पदेहि रत्तिं थोमेति, अद्धा किञ्चि समणं वा ब्राह्मणं वा उपसङ्कमित्वा पहं पुच्छित्वा धम्मं सोतुकामो, यस्स चेस धम्म सुत्वा पसीदिस्सति, तस्स च महन्तं सक्कारं करिस्सति, यस्स पन कुलूपको समणो राजकुलूपको होति, भदं तस्सा''ति ।
१५१-१५२. ते एवं चिन्तेत्वा- “अहं अत्तनो कुलूपकसमणस्स वण्णं वत्वा राजानं गहेत्वा गमिस्सामि, अहं गमिस्सामी"ति अत्तनो अत्तनो कुलूपकानं वण्णं कथेतुं आरद्धा । तेनाह - "एवं वुत्ते अञ्जतरो राजामच्चो"तिआदि । तत्थ पूरणोति तस्स सत्थुपटिचस्स नामं । कस्सपोति गोत्तं । सो किर अञ्जतरस्स कुलस्स एकूनदाससतं पूरयमानो जातो, तेनस्स पूरणोति नामं अकंसु । मङ्गलदासत्ता चस्स “दुक्कट"न्ति वत्ता नत्थि, अकतं वा न कतन्ति । सो “किमहं एत्थ वसामी"ति पलायि । अथस्स चोरा वत्थानि अच्छिन्दिंसु, सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि । मनुस्सा तं दिस्वा “अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो''ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति । सो- "महं साटकं अनिवत्थभावेन इदं उप्पन्न"न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव पब्बज्जं अग्गहेसि, तस्स सन्तिके अञपि अजेपीति पञ्चसतमनुस्सा पब्बजिंसु । तं सन्धायाह - "पूरणो कस्सपो"ति ।
पब्बजितसमूहसङ्घातो सङ्घो अस्स अत्थीति सङ्घी । स्वेव गणो अस्स अत्थीति गणी। आचारसिक्खापनवसेन तस्स गणस्स आचरियोति गणाचरियो। जातोति पातो पाकटो । "अप्पिच्छो सन्तुट्ठो । अप्पिच्छताय वत्थम्पि न निवासेती''ति एवं समुग्गतो यसो अस्स अत्थीति यसस्सी। तित्थकरोति लद्धिकरो। साधुसम्मतोति अयं साधु, सुन्दरो, सप्पुरिसोति एवं सम्मतो। बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स। पब्बजिततो पट्ठाय अतिक्कन्ता बहू रत्तियो जानातीति रत्तजू। चिरं पब्बजितस्स अस्साति चिरपब्बजितो, अचिरपब्बजितस्स हि कथा ओकप्पनीया न होति, तेनाह “चिरपब्बजितो''ति । अद्धगतोति अद्धानं गतो, द्वे तयो राजपरिवट्टे अतीतोति अधिप्पायो । वयोअनुष्पत्तोति पच्छिमवयं अनुप्पत्तो । इदं उभयम्पि – “दहरस्स कथा ओकप्पनीया न होती"ति एतं सन्धाय वुत्तं ।
120
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org