________________
(२.१५०-१५०)
राजामच्चकथावण्णना
११९
उदानं उदानेसीति उदाहारं उदाहरि, यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेकोति वुच्चति । यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति; एवमेव यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहिनिक्खमति, तं उदानन्ति वुच्चति । एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो ।
दोसिनाति दोसापगता, अब्भा, महिका, धूमो, रजो, राहूति इमेहि पञ्चहि उपक्किलेसेहि विरहिताति वुत्तं होति । तस्मा रमणीयातिआदीनि पञ्च थोमनवचनानि । सा हि महाजनस्स मनं रमयतीति रमणीया। वुत्तदोसविमुत्ताय चन्दप्पभाय ओभासितत्ता अतिविय सुरूपाति अभिरूपा। दस्सितुं युत्ताति दस्सनीया। चित्तं पसादेतीति पासादिका। दिवसमासादीनं लक्खणं भवितुं युत्ताति लक्खञा।
___ कं नु ख्वज्जाति कं नु खो अज्ज | समणं वा ब्राह्मणं वाति समितपापताय समणं । बाहितपापताय ब्राह्मणं। यं नो पयिरुपासतोति वचनब्यत्तयो एस, यं अम्हाकं पञ्हपुच्छनवसेन पयिरुपासन्तानं मधुरं धम्मं सुत्वा चित्तं पसीदेय्याति अत्थो । इति राजा इमिना सब्बेनपि वचनेन ओभासनिमित्तकम्मं अकासि । कस्स अकासीति ? जीवकस्स । किमत्थं ? भगवतो दस्सनत्थं । किं भगवन्तं सयं दस्सनाय उपगन्तुं न सक्कोतीति ? आम, न सक्कोति । कस्मा ? महापराधताय ।
तेन हि भगवतो उपट्ठाको अरियसावको अत्तनो पिता मारितो, देवदत्तो च तमेव निस्साय भगवतो बहुं अनत्थमकासि, इति महापराधो एस, ताय महापराधताय सयं गन्तुं न सक्कोति । जीवको पन भगवतो उपट्ठाको, तस्स पिट्टिछायाय भगवन्तं पस्सिस्सामीति ओभासनिमित्तकम्मं अकासि | किं जीवको पन - "महं इदं ओभासनिमित्तकम्म"न्ति जानातीति ? आम जानाति । अथ कस्मा तुण्ही अहोसीति ? विक्खेपपच्छेदनत्थं ।
तस्सहि परिसति छन्नं सत्थारानं उपट्ठाका बहू सन्निपतिता, ते असिक्खितानं पयिरुपासनेन सयम्पि असिक्खिताव । ते मयि भगवतो गुणकथं आरद्धे अन्तरन्तरा उट्ठायुट्ठाय अत्तनो सत्थारानं गुणं कथेस्सन्ति, एवं मे सत्थु गुणकथा परियोसानं न गमिस्सति । राजा पन इमेसं कुलूपके उपसङ्कमित्वा गहितासारताय तेसं गुणकथाय
119
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org