________________
११८
(२.१५० - १५० )
उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो । अयं पनेत्थ अत्थुद्धारो - “ आयामावुसो, कप्पिन, उपोसथं गमिस्सामा ''तिआदीसु पातिमोक्खुद्देसो उपोसथो । “एवं अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो "तिआदीसु (अ० नि० ३.८.४३) सीलं । “सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा 'तिआदीसु (म० नि० १.७९) उपवासो । “उपोसथो नाम नागराजा' 'तिआदीसु (दी० नि० २.२४६) पञ्ञत्ति । “न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा "तिआदीसु (महाव० १८१) उपवसितब्बदिवसो। इधापि सोयेव अधिप्पेतो । सो पनेस अट्टमी चातुद्दसी पन्नरसीभेदेन तिविधो । तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तं । तेनेव वुत्तं - “ उपवसन्ति एत्थाति उपोसथो 'ति ।
दीघनिकाये सीलक्खन्धवरगट्ठकथा
कोमुदियाति कुमुदवतिया । तदा किर कुमुदानि सुपुम्फितानि होन्ति, तानि एत्थ सन्तीति कोमुदी । चातुमासिनियाति चातुमासिया, सा हि चतुन्नं मासानं परियोसानभूताति चातुमासी । इध पन चातुमासिनीति वुच्चति । मासपुण्णताय उतुपुण्णताय संवच्छरपुण्णताय पुण्णा सम्पुण्णाति पुण्णा । मा इति चन्दो वुच्चति, सो एत्थ पुण्णोति पुण्णमा । एवं पुणाय पुण्णमायाति इमस्मिं पदद्वये च अत्थो वेदितब्बो ।
राजामच्चपरितोति एवरूपाय रजतघटविनिग्गताहि खीरधाराहि धोवियमानदिसाभागाय विय, रजतविमानविच्चुतेहि मुत्तावळिसुमनकुसुमदामसेतदुकूलकुमुदविसरेहि सम्परिकिण्णाय विय च, चतुरुपक्किलेसविमुत्तपुण्णचन्दप्पभासमुदयोभासिताय रत्तिया राजामच्चेहि परितोति अत्थो । उपरिपासादवरगतोति पासादवरस्स उपरिगतो । महार हे समुस्सित सेतच्छत्ते कञ्चनासने निसिन्नो होति । कस्मा निसिनो ? निद्दाविनोदनत्थं । अयहि राजा पितरि उपक्कन्तदिवसतो पट्ठाय “निद्दं ओक्कमिस्सामी”ति निमीलितमत्तेसुयेव अक्खी सत्तिसतअब्भाहतो विय कन्दमानोयेव पबुज्झि । किमेतन्ति च वुत्ते, न किञ्चीति वदति । तेनस्स अमनापा निद्दा, इति निद्दाविनोदनत्थं निसिन्नो । अपि च तस्मिं दिवसे नक्खत्तं सङ्घ होति । सब्ब नगरं सित्तसम्मट्ठे विप्पकिण्णवाकं पञ्चवण्णकुसुमलाजपुण्णघटपटिमण्डितघरद्वारं समुस्सितधजपटाकविचित्रसमुज्जलितदीपमालालङ्कतसब्बदिसाभागं वीथिसभागेन रच्छासभागेन नक्खत्तकीळं अनुभवमानेन महाजनेन समाकिण्णं होति । इति नक्खत्तदिवसतायपि निसिन्नोति वदन्ति । एवं पन वत्वापि - "राजकुलस्स नाम सदापि नक्खत्तमेव निद्दाविनोदनत्थंयेव पनेस निसिन्नो 'ति सन्निट्ठानं कतं ।
Jain Education International
118
For Private & Personal Use Only
www.jainelibrary.org