________________
(२.१५३-१५६)
राजामच्चकथावण्णना
__ तुही अहोसीति सुवण्णवण्णं मधुररसं अम्बपक्कं खादितुकामो पुरिसो आहरित्वा हत्थे ठपितं काजरपक्कं दिस्वा विय झानाभिज्ञादिगुणयुत्तं तिलक्खणब्भाहतं मधुरं धम्मकथं सोतुकामो पुब्बे पूरणस्स दस्सनेनापि अनत्तमनो इदानि गुणकथाय सुट्ठतरं अनत्तमनो हुत्वा तुण्ही अहोसि । अनत्तमनो समानोपि पन “सचाहं एतं तज्जेत्वा गीवायं गहेत्वा नीहरापेस्सामि, 'यो यो कथेसि, तं तं राजा एवं करोती'ति भीतो अोपि कोचि किञ्चि न कथेस्सती"ति अमनापम्पि तं कथं अधिवासेत्वा तुण्ही एव अहोसि । अथो“अहं अत्तनो कुलूपकस्स वण्णं कथेस्सामी"ति चिन्तेत्वा वत्तुं आरभि । तेन वुत्तं - अञतरोपि खोतिआदि । तं सब् वुत्तनयेनेव वेदितब् । एत्थ पन मक्खलीति तस्स नाम । गोसालाय जातत्ता गोसालोति दुतियं नामं । तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं - "तात, मा खली''ति सामिको आह । सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो। सामिको उपधावित्वा दुस्सकण्णे अग्गहेसि । सो साटकं छड्डत्वा अचेलको हुत्वा पलायि । सेसं पूरणसदिसमेव ।
१५३. अजितोति तस्स नामं । केसकम्बलं धारेतीति केसकम्बलो। इति नामद्वयं संसन्दित्वा अजितो केसकम्बलोति वुच्चति । तत्थ केसकम्बलो नाम मनुस्सकेसेहि कतकम्बलो । ततो पटिकिट्ठतरं वत्थं नाम नत्थि । यथाह – “सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति । केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो दुग्गन्धो दुक्खसम्फस्सो''ति (अ० नि० १.३.१३८)।
१५४. पकुधोति तस्स नामं । कच्चायनोति गोत्तं । इति नामगोत्तं संसन्दित्वा पकुधो कच्चायनोति वुच्चति । सीतुदकपटिक्खित्तको एस, वच्चं कत्वापि उदककिच्चं न करोति, उण्होदकं वा कञ्जियं वा लभित्वा करोति, नदिं वा मग्गोदकं वा अतिक्कम्म- “सीलं मे भिन्नन्ति वालिकथूपं कत्वा सीलं अधिट्ठाय गच्छति । एवरूपो निस्सिरीकलद्धिको एस |
१५५. सञ्चयोति तस्स नामं । बेलट्ठस्स पुत्तोति बेलझुपुत्तो।
१५६. अम्हाकं गण्ठनकिलेसो पलिबन्धनकिलेसो नत्थि, किलेसगण्ठरहिता मयन्ति एवंवादिताय लद्धनामवसेन निगण्ठो। नाटस्स पुत्तो नाटपुत्तो।
121
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org