________________
(२.१५०-१५०)
राजामच्चकथावण्णना
११५
किया गया कि कार का
वुड्डिप्पत्तं कुमारं देविया दस्सेसुं । सा तं दिस्वाव पुत्तसिनेहं उप्पादेसि, तेन नं मारेतुं नासक्खि । राजापि अनुक्कमेन पुत्तस्स ओपरज्जमदासि |
अथेकस्मिं समये देवदत्तो रहोगतो चिन्तेसि - “सारिपुत्तस्स परिसा महामोग्गल्लानस्स परिसा महाकस्सपस्स परिसाति, एवमिमे विसुं विसुं धुरा, अहम्पि एकं धुरं नीहरामी 'ति । सो “न सक्का विना लाभेन परिसं उप्पादेतुं, हन्दाहं लाभ निब्बत्तेमी"ति चिन्तेत्वा खन्धके आगतनयेन अजातसत्तुं कुमारं इद्धिपाटिहारियेन पसादेत्वा सायं पातं पञ्चहि रथसतेहि उपट्ठानं आगच्छन्तं अतिविस्सत्थं ञत्वा एकदिवसं उपसङ्कमित्वा एतदवोच - "पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका, तेन हि त्वं कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामीति कुमारं पितुवधे उय्योजेति ।
सो- “अय्यो देवदत्तो महानुभावो, एतस्स अविदितं नाम नत्थी'ति ऊरुया पोत्थनियं बन्धित्वा दिवा दिवस्स भीतो उब्बिग्गो उस्सङ्की उत्रस्तो अन्तेपुरं पविसित्वा वुत्तप्पकारं विप्पकारं अकासि । अथ नं अमच्चा गहेत्वा अनुयुजित्वा – “कुमारो च हन्तब्बो, देवदत्तो च, सब्बे च भिक्खू हन्तब्बा''ति सम्मन्तयित्वा रञो आणावसेन करिस्सामाति रो आरोचेसुं ।
__ राजा ये अमच्चा मारेतुकामा अहेसुं, तेसं ठानन्तरानि अच्छिन्दित्वा, ये न मारेतुकामा, ते उच्चेसु ठानेसु ठपेत्वा कुमारं पुच्छि – “किस्स पन त्वं, कुमार, मं मारेतुकामोसी"ति ? "रज्जेनम्हि, देव, अस्थिको''ति । राजा तस्स रज्जं अदासि ।
सो मय्हं मनोरथो निप्फन्नोति देवदत्तस्स आरोचेसि । ततो नं सो आह - “त्वं सिङ्गालं अन्तोकत्वा भेरिपरियोनद्धपुरिसो विय सुकिच्चकारिम्हीति मञ्जसि, कतिपाहेनेव ते पिता तया कतं अवमानं चिन्तेत्वा सयमेव राजा भविस्सती"ति । अथ, भन्ते, किं करोमीति ? मूलघच्चं घातेहीति। ननु, भन्ते, मय्हं पिता न सत्थवज्झोति ? आहारुपच्छेदेन नं मारेहीति । सो पितरं तापनगेहे पक्खिपापेसि, तापनगेहं नाम कम्मकरणत्थाय कतं धमघरं । "मम मातरं ठपेत्वा अञस्स दटुं मा देथा"ति आह । देवी सवण्णसरके भत्तं पक्खिपित्वा उच्छलेनादाय पविसति। राजा तं भजित्वा यापेति । सो- “महं पिता कथं यापेती"ति पुच्छित्वा तं पवत्तिं सुत्वा - "मय्हं मातु उच्छङ्गं
115
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org