________________
११६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(२.१५०-१५०)
कत्वा पविसितुं मा देथा''ति आह । ततो पट्ठाय देवी मोळियं पक्खिपित्वा पविसति । तम्पि सुत्वा “मोळिं बन्धित्वा पविसितुं मा देथा''ति । ततो सुवण्णपादुकासु भत्तं ठपेत्वा पिदहित्वा पादुका आरुय्ह पविसति । राजा तेन यापेति । पुन “कथं यापेती"ति पुच्छित्वा तमत्थं सुत्वा “पादुका आरुय्ह पविसितुम्पि मा देथा"ति आह । ततो पट्ठाय देवी गन्धोदकेन न्हायित्वा सरीरं चतुमधुरेन मक्खेत्वा पारुपित्वा पविसति । राजा तस्सा सरीरं लेहित्वा यापेति । पुन पुच्छित्वा तं पवत्तिं सुत्वा “इतो पट्ठाय मय्हं मातु पवेसनं निवारेथा''ति आह । देवी द्वारमूले ठत्वा “सामि, बिम्बिसार, एतं दहरकाले मारेतुं न अदासि, अत्तनो सत्तुं अत्तनाव पोसेसि, इदं पन दानि ते पच्छिमदस्सनं, नाहं इतो पट्ठाय तुम्हे पस्सितुं लभामि, सचे मय्हं दोसो अत्थि, खमथ देवा"ति रोदित्वा कन्दित्वा निवत्ति ।
ततो पट्ठाय रञ्जो आहारो नत्थि । राजा मग्गफलसुखेन चङ्कमेन यापेति । अतिविय अस्स अत्तभावो विरोचति । सो- "कथं, मे भणे, पिता यापेती"ति पुच्छित्वा “चङ्कमेन, देव, यापेति; अतिविय चस्स अत्तभावो विरोचती"ति सुत्वा ‘चङ्कम दानिस्स हारेस्सामी'ति चिन्तेत्वा - "मय्हं पितु पादे खुरेन फालेत्वा लोणतेलेन मक्खेत्वा खदिरङ्गारेहि वीतच्चितेहि पचथा''ति न्हापिते पेसेसि । राजा ते दिस्वा - "नून मय्हं पुत्तो केनचि सञत्तो भविस्सति, इमे मम मस्सुकरणत्थायागता"ति चिन्तेसि । ते गन्त्वा वन्दित्वा अदंस । 'कस्मा आगतत्था'ति च पट्टा तं सासनं आरोचेसं। "तम्हाकं रज्जो मनं करोथा'ति च वुत्ता 'निसीद, देवा'ति वत्वा च राजानं वन्दित्वा – “देव, मयं रओ आणं करोम, मा अम्हाकं कुज्झित्थ, नयिदं तुम्हादिसानं धम्मराजूनं अनुच्छविक"न्ति वत्वा वामहत्थेन गोप्फके गहेत्वा दक्खिणहत्थेन खुरं गहेत्वा पादतलानि फालेत्वा लोणतेलेन मक्खेत्वा खदिरङ्गारेहि वीतच्चितेहि पचिंस । राजा किर पूब्बे चेतियङ्गणे सउपाहनो अगमासि, निसज्जनत्थाय पञत्तकटसारकञ्च अधोतेहि पादेहि अक्कमि, तस्सायं निस्सन्दोति वदन्ति । रो बलववेदना उप्पन्ना। सो- “अहो बुद्धो, अहो धम्मो, अहो सङ्घो''ति अनुस्सरन्तोयेव चेतियङ्गणे खित्तमाला विय मिलायित्वा चातुमहाराजिकदेवलोके वेस्सवणस्स परिचारको जनवसभो नाम यक्खो हुत्वा निब्बत्ति ।
तं दिवसमेव अजातसत्तुस्स पुत्तो जातो, पुत्तस्स जातभावञ्च पितुमतभावञ्च निवेदेतुं द्वे लेखा एकखणेयेव आगता। अमच्चा- “पठमं पुत्तस्स जातभावं आरोचेस्सामा''ति तं लेखं रओ हत्थे ठपेसुं। रओ तङ्खणेयेव पुत्तसिनेहो उप्पज्जित्वा
116
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org