________________
११४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
अयं पन जीवको एकस्मिं समये भगवतो दोसाभिसन्नं कायं विरेचेत्वा सिवेय्यकं दुस्सयुगं दत्वा वत्थानुमोदनापरियोसाने सोतापत्तिफले पतिट्ठाय चिन्तेसि - " मया दिवसस्स द्वत्तिक्खत्तुं बुद्धपट्ठानं गन्तब्बं इदञ्च वेळुवनं अतिदूरे, मय्हं पन अम्बवनं उय्यानं आसन्नतरं, यंनूनाहं एत्थ भगवतो विहारं कारेय्यन्ति । सो तस्मिं अम्बवने रत्तिट्ठानदिवाठानलेणकुटिमण्डपादीनि सम्पादेत्वा भगवतो अनुच्छविकं गन्धकुटिं कारापेत्वा अम्बवनं अट्ठारसहत्थुब्बेधेन तम्बपट्टवण्णेन पाकारेन परिक्खिपापेत्वा बुद्धप्पमुखं भिक्खुस सचीवरभत्तेन सन्तप्पेत्वा दक्खिणोदकं पातेत्वा विहारं निय्यातेसि । तं सन्धाय वृत्तं - "जीवकस्स कोमारभच्चस्स अम्बवने 'ति ।
अडळसेहि भिक्खुसतेहीति अड्डसतेन ऊनेहि तेरसहि भिक्खुसतेहि । राजाति आदीसु राजति अत्तनो इस्सरियसम्पत्तिया चतूहि सङ्ग्रहवत्थूहि महाजनं रञ्जेति वड्ढेतीति राजा । मगधानं इस्सरोति मागधो । अजातोयेव रज्ञो सत्तु भविस्सतीति नेमित्त केहि निट्ठिोति अजातसत्तु ।
Jain Education International
(२.१५० - १५० )
तस्मिं किर कुच्छिगते देविया एवरूपो दोहको उप्पज्जि - “ अहो वताहं रञ्ञो दक्खिणबाहुलोहितं पिवेय्यन्ति सा “भारिये ठाने दोहको उप्पन्नो, न सक्का सचि आरोचेतु "न्ति तं कथेतुं असक्कोन्ती किसा दुब्बण्णा अहोसि । तं राजा पुच्छि – “भद्दे, तुम्हं अत्तभावो न पकतिवण्णो, किं कारण "न्ति ? " मा पुच्छ, महाराजाति”। “भद्दे, त्वं अत्तनो अज्झासयं मय्हं अकथेन्ती कस्स कथेस्ससी "ति तथा तथा निबन्धित्वा कथापेसि | सुत्वा च - "बाले, किं एत्थ तुम्हं भारियसञ्ञा अहोसी" ति वेज्जं पक्कोसापेत्वा सुवण्णसत्थकेन बाहुं फालापेत्वा सुवण्णसरकेन लोहितं गहेत्वा उदकेन सम्भिन्दित्वा पायेसि । नेमित्तका तं सुत्वा- “एस गब्भो रञ्ञो सत्तु भविस्सति, इमिना राजा हञ्ञिस्तीति ब्याकरिंसु । देवी सुत्वा- " मव्हं किर कुच्छितो निक्खन्तो राजानं मारेस्सती 'ति गब्भं पातेतुकामा उय्यानं गन्त्वा कुच्छिं मद्दापेसि, गब्भो न पतति । सा पुनपुनं गन्त्वा तथेव कारेसि । राजा किमत्थं अयं अभिण्हं उय्यानं गच्छतीति परिवीमंसन्तो तं कारणं सुत्वा - “भद्दे, तव कुच्छियं पुत्तोति वा धीताति वा न पञ्ञायति, अत्तनो निब्बत्तदारकं एवमकासीति महा अगुणरासिपि नो जम्बुदीपतले आविभविस्सति, मा त्वं एवं करोही "ति निवारेत्वा आरक्खं अदासि । सा गब्भवुट्ठानकाले “मारेस्सामी’”ति चिन्तेसि । तदापि आरक्खमनुस्सा दारकं अपनयिंसु । अथापरेन समयेन
114
For Private & Personal Use Only
www.jainelibrary.org