________________
२. सामञ्जफलसुत्तवण्णना
राजामच्चकथावण्णना
१५०. एवं मे सुतं...पे०... राजगहेति सामञफलसुत्तं । तत्रायं अपुब्बपदवण्णनाराजगहेति एवंनामके नगरे। तहि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता राजगहन्ति वुच्चति । अञपि एत्थ पकारे वण्णयन्ति, किं तेहि ? नाममत्तमेतं तस्स नगरस्स । तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुझं होति यक्खपरिग्गहितं, तेसं वसनवनं हुत्वा तिठ्ठति। विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्जतरविहारसमङ्गिपरिदीपनमेतं। इध पन ठानगमननिसज्जसयनप्पभेदेसु इरियापथेसु अञतरइरियापथसमायोगपरिदीपनं । तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरति चेव वेदितब्बो। सो हि एकं इरियापथबाधनं अञ्जेन इरियापथेन विछिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति वुच्चति ।
जीवकस्स कोमारभच्चस्स अम्बवनेति इदमस्स यं गोचरगामं उपनिस्साय विहरति, तस्स समीपनिवासनट्ठानपरिदीपनं । तस्मा - राजगहे विहरति जीवकस्स कोमारभच्चस्स अम्बवनेति राजगहसमीपे जीवकस्स कोमारभच्चस्स अम्बवने विहरतीति एवमेत्थ अत्थो वेदितब्बो। समीपत्थे हेतं भुम्मवचनं । तत्थ जीवतीति जीवको, कुमारेन भतोति कोमारभच्चो। यथाह- “किं भणे, एतं काकेहि सम्परिकिण्णन्ति ? दारको देवाति । जीवति भणेति ? जीवति, देवाति । तेन हि, भणे तं दारकं अम्हाकं अन्तेपुरं नेत्वा धातीनं देथ पोसेतुन्ति । तस्स जीवतीति जीवकोति नामं अकंसु । कुमारेन पोसापितोति कोमारभच्चोति नामं अकंसूति (महाव० ३२८) अयं पनेत्थ सोपो। वित्थारेन पन जीवकवत्थुखन्धके आगतमेव । विनिच्छयकथापिस्स समन्तपासादिकाय विनयट्ठकथायं वुत्ता।
113
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org