________________
११०
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१४९-१४९)
सेट्ठद्वेन ब्रह्म सब्ब ताणं विभत्तं, तस्मा “ब्रह्मजाल''न्तिपि नं धारेहि; यस्मा एत्थ द्वासट्ठिदिट्ठियो विभत्ता, तस्मा “दिट्ठिजाल''न्तिपि नं धारेहि; यस्मा पन इमं धम्मपरियायं सुत्वा देवपुत्तमारम्पि खन्धमारम्पि मच्चुमारम्पि किलेसमारम्पि सक्का मद्दितुं, तस्मा "अनुत्तरो सङ्गामविजयोतिपि नं धारेही''ति ।
इदमवोच भगवाति इदं निदानावसानतो पभुति याव “अनुत्तरो सङ्गामविजयोतिपि नं धारेही''ति सकलं सुत्तन्तं भगवा परेसं पाय अलब्भनेय्यपतिद्वं परमगम्भीर सब्ब ताणं पकासेन्तो सूरियो विय अन्धकारं दिट्ठिगतमहन्धकारं विधमन्तो अवोच ।
१४९. अत्तमना ते भिक्खूति ते भिक्खू अत्तमना सकमना, बुद्धगताय पीतिया उदग्गचित्ता हुत्वाति वुत्तं होति । भगवतो भासितन्ति एवं विचित्रनयदेसनाविलासयुत्तं इदं सुत्तं करवीकरुतमञ्जुना कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासमानस्स भगवतो वचनं । अभिनन्दुन्ति अनुमोदिंसु चेव सम्पटिच्छिंसु च । अयहि अभिनन्दसद्दो- “अभिनन्दति अभिवदती"तिआदीसु (सं० नि० २.३.५) तण्हायम्पि आगतो। “अन्नमेवाभिनन्दन्ति, उभये देवमानुसा'तिआदीसु (सं० नि० १.१.४३) उपगमनेपि।
“चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं । आतिमित्ता सुहज्जा च, अभिनन्दन्ति आगत"न्ति ।। (ध० प० २१९)
आदीसु सम्पटिच्छनेपि। “अभिनन्दित्वा अनुमोदित्वा''तिआदीसु (म० नि० १.२०५) अनुमोदनेपि । स्वायमिध अनुमोदनसम्पटिच्छनेसु युज्जति । तेन वुत्तं - “अभिनन्दुन्ति अनुमोदिसु चेव सम्पटिच्छिंसु चा''ति ।
सुभासितं सुलपितं, “साधु साधू''ति तादिनो। अनुमोदमाना सिरसा, सम्पटिच्छिंसु भिक्खवोति ।।
इमस्मिञ्च पन वेय्याकरणस्मिन्ति इमस्मिं निग्गाथकसुत्ते । निग्गाथकत्ता हि इदं वेय्याकरणन्ति वुत्तं ।
110
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org