________________
(१.१४८-१४८)
विवट्टकथादिवण्णना
१०९
नेत्तिसदिसताय भवतण्हा नेत्तीति अधिप्पेता । सा हि महाजनं गीवाय बन्धित्वा तं तं भवं नेति उपनेतीति भवनेत्ति। अरहत्तमग्गसत्थेन उच्छिन्ना भवनेत्ति अस्साति उच्छिन्नभवनेत्तिको।
कायस्स भेदा उद्धन्ति कायस्स भेदतो उद्धं । जीवितपरियादानाति जीवितस्स सब्बसो परियादिन्नत्ता परिक्खीणत्ता, पुन अप्पटिसन्धिकभावाति अत्थो । न तं दक्खन्तीति तं तथागतं । देवा वा मनुस्सा वा न दक्खिस्सन्ति, अपण्णत्तिकभावं गमिस्सतीति अत्थो ।
सेय्यथापि, भिक्खवेति, उपमायं पन इदं संसन्दनं । अम्बरुक्खो विय हि तथागतस्स कायो, रुक्खे जातमहावण्टो विय तं निस्साय पुब्बे पवत्ततण्हा। तस्मिं वण्टे उपनिबद्धा पञ्चपक्कद्वादसपक्कअट्ठारसपक्कपरिमाणा अम्बपिण्डी विय तण्हाय सति तण्हूपनिबन्धना हुत्वा आयतिं निब्बत्तनका पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो । यथा पन तस्मिं वण्टे छिन्ने सब्बानि तानि अम्बानि तदन्वयानि होन्ति, तंयेव वण्टं अनुगतानि, वण्टच्छेदा छिन्नानि येवाति अत्थो; एवमेव ये भवनेत्तिवण्टस्स अनुपच्छिन्नत्ता आयतिं उप्पज्जेय्यु पञ्चक्खन्धा द्वादसायतनानि अट्ठारसधातुयो, सब्बे ते धम्मा तदन्वया होन्ति भवनेत्तिं अनुगता, ताय छिन्नाय छिन्ना येवाति अत्थो।
___ यथा पन तस्मिम्पि रुक्खे मण्डूककण्टकविससम्फस्सं आगम्म अनुपुब्बेन सुस्सित्वा मते - “इमस्मिं ठाने एवरूपो नाम रुक्खो अहोसी''ति वोहारमत्तमेव होति, न तं रुक्खं कोचि पस्सति, एवं अरियमग्गसम्फस्सं आगम्म तण्हासिनेहस्स परियादिन्नत्ता अनुपुब्बेन सुस्सित्वा विय भिन्ने इमस्मिं काये, कायस्स भेदा उद्धं जीवितपरियादाना न तं दक्खन्ति, तथागतम्पि देवमनुस्सा न दक्खिस्सन्ति, एवरूपस्स नाम किर सत्थुनो इदं सासनन्ति वोहारमत्तमेव भविस्सतीति अनुपादिसेसनिब्बानधातुं पापेत्वा देसनं निट्ठपेसि ।
१४८. एवं वुत्ते आयस्मा आनन्दोति एवं भगवता इमस्मिं सुत्ते वुत्ते थेरो आदितो पट्ठाय सब्बं सुत्तं समन्नाहरित्वा एवं बुद्धबलं दीपेत्वा कथितसुत्तस्स न भगवता नाम गहितं, हन्दस्स नामं गण्हापेस्सामीति चिन्तेत्वा भगवन्तं एतदवोच ।
तस्मातिह त्वन्तिआदीसु अयमत्थयोजना - आनन्द, यस्मा इमस्मिं धम्मपरियाये इधत्थोपि परत्थोपि विभत्तो, तस्मातिह त्वं इमं धम्मपरियायं “अत्थजाल''न्तिपि नं धारेहि; यस्मा पनेत्थ बहू तन्तिधम्मा कथिता, तस्मा “धम्मजाल''न्तिपि नं धारेहि; यस्मा च एत्थ
109
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org