________________
१०८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(१.१४६-१४७)
फस्सायतनानन्ति येहि छहि फस्सायतनेहि फुसित्वा पटिसंवेदयमानानं दिट्ठिगतिकानं वर्ल्ड वत्तति, तेसंयेव छन्नं फस्सायतनानं। समुदयन्तिआदीसु अविज्जासमुदया चक्खुसमुदयोतिआदिना वेदनाकम्मट्ठाने वुत्तनयेन फस्सायतनानं समुदयादयो वेदितब्बा । यथा पन तत्थ “फस्ससमुदया फस्सनिरोधा''ति वुत्तं, एवमिध, तं चक्खादीसु“आहारसमुदया आहारनिरोधा''ति वेदितब्बं । मनायतने "नामरूपसमुदया नामरूपनिरोधा''ति ।
उत्तरितरं पजानातीति दिह्रिगतिको दिट्ठिमेव जानाति । अयं पन दिविञ्च दिवितो च उत्तरितरं सीलसमाधिपाविमुत्तिन्ति याव अरहत्ता जानाति । को एवं जानातीति ? खीणासवो जानाति, अनागामी, सकदागामी, सोतापन्नो, बहुस्सुतो, गन्थधरो भिक्खु जानाति, आरद्धविपस्सको जानाति । देसना पन अरहत्तनिकूटेनेव निट्ठापिताति ।
१४६. एवं विवढें कथेत्वा इदानि “देसनाजालविमुत्तो दिह्रिगतिको नाम नत्थी"ति दस्सनत्थं पुन - "ये हि केचि, भिक्खवे"ति आरभि । तत्थ अन्तोजालीकताति इमस्स मव्हं देसनाजालस्स अन्तोयेव कता । एत्थ सिता वाति एतस्मिं मम देसनाजाले सिता निस्सिता अवसिताव । उम्मुज्जमाना उम्मुज्जन्तीति किं वुत्तं होति ? ते अधो ओसीदन्तापि उद्धं उग्गच्छन्तापि मम देसनाजाले सिताव हुत्वा ओसीदन्ति च उग्गच्छन्ति च । एत्थ परियापनाति एत्थ मय्हं देसनाजाले परियापन्ना, एतेन आबद्धा अन्तोजालीकता च हुत्वा उम्मुज्जमाना उम्मुज्जन्ति, न हेत्थ असङ्गहितो दिट्ठिगतिको नाम अत्थीति ।
सुखुमच्छिकेनाति सण्हअच्छिकेन सुखुमच्छिद्देनाति अत्थो । केवट्टो विय हि भगवा, जालं विय देसना, परित्तउदकं विय दससहस्सिलोकधातु, ओळारिका पाणा विय द्वासट्ठिदिह्रिगतिका। तस्स तीरे ठत्वा ओलोकेन्तस्स ओळारिकानं पाणानं अन्तोजालीकतभावदस्सनं विय भगवतो सब्बदिट्ठिगतानं देसनाजालस्स अन्तोकतभावदस्सनन्ति एवमेत्थ ओपम्मसंसन्दनं वेदितब् ।
१४७. एवं इमाहि द्वासट्ठिया दिट्ठीहि सब्बदिट्ठीनं सङ्गहितत्ता सब्बेसं दिह्रिगतिकानं एतस्मिं देसनाजाले परियापन्नभावं दस्सेत्वा इदानि अत्तनो कत्थचि अपरियापन्नभावं दस्सेन्तो - "उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो"तिआदिमाह । तत्थ नयन्ति एतायाति नेत्ति। नयन्तीति गीवाय बन्धित्वा आकड्डन्ति, रज्जुया एतं नामं । इध पन
108
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org