________________
(१.१४५ - १४५)
विवट्टकथादिवण्णना
आयतनानं फुसनकिच्चं विय वुत्तं, तथापि न तेसं फुसनकिच्चता वेदितब्बा । न हि आयतनानि फुसन्ति, फस्सोव तं तं आरम्मणं फुसति, आयतनानि पन फस्से उपनिक्खिपित्वा दस्सितानि; तस्मा सब्बे ते छ फस्सायतनसम्भवेन फरसेन रूपादीनि आरम्मणानि फुसित्वा तं दिट्ठिवेदनं पटिसंवेदयन्तीति एवमेत्थ अत्थो वेदितब्बो ।
तेसं वेदनापच्चया तहाति आदीसु वेदनाति छ फस्सायतनसम्भवा वेदना । सा रूपतण्हादिभेदाय तण्हाय उपनिस्सयकोटिया पच्चयो होति । तेन वुत्तं - "तेसं वेदनापच्चया तण्हा'ति । सा पन चतुब्बिधस्स उपादानस्स उपनिस्सयकोटिया चेव सहजातकोटिया च पच्चयो होति । तथा उपादानं भवस्स । भवो जातिया उपनिस्सयकोटिया पच्चयो होति ।
जातीति पत्थ सविकारा पञ्चक्खन्धा दट्ठब्बा, जाति जरामरणस्स चेव सोकादीनञ्च उपनिस्सयकोटिया पच्चयो होति । अयमेत्थ सङ्क्षेपो, वित्थारतो पन पटिच्चसमुप्पादकथा विसुद्धिमग्गे वृत्ता । इध पनस्स पयोजनमत्तमेव वेदितब्बं । भगवा हि वट्टकथं कथेन्तो - "पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी'ति एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति “इदप्पच्चया अविज्जा”ति (अ० नि० ३.१०.६१ ) एवं अविज्जासीसेन वा, पुरिमा, भिक्खवे, कोटि न पञ्ञयति भवतण्हाय...पे०... "इदप्पच्चया भवतण्हा" ति ( अ० नि० ३.१०.६२) एवं तण्हासीसेन वा, पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवदिट्ठिया... पे०... " इदप्पच्चया भवदिट्ठी "ति एवं दिट्ठिसीसेन वा कथेसि" । इध पन दिट्ठिसीसेन कथेन्तो वेदनारागेन उप्पज्जमाना दिट्ठियो कथेत्वा वेदनामूलकं पटिच्चसमुप्पादं कथेसि । तेन इदं दस्सेति – “एवमेते दिट्ठिगतिका, इदं दस्सनं गहेत्वा तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञणट्ठितीसु नवसु सत्तावासेसु इतो एत्थ एत्तो इधाति सन्धावन्ता संसरन्ता यन्ते युत्तगोणो विय, थम्भे उपनिबद्धकुक्कुरो विय, वातेन विप्पन्नट्टनावा विय च वट्टदुक्खमेव अनुपरिवत्तन्ति, वट्टदुक्खतो सीसं उक्खिपितुं न सक्कोन्ती 'ति ।
१०७
विवट्टकथादिवण्णना
१४५. एवं दिट्ठिगतिकाधिट्ठानं वट्टं कथेत्वा इदानि युत्तयोगभिक्खुअधिट्ठानं वा विवट्टं दस्सेन्तो - "यतो खो, भिक्खवे, भिक्खू'"तिआदिमाह । तत्थ यतोति यदा । छन्नं
Jain Education International
107
For Private & Personal Use Only
www.jainelibrary.org